SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [१२१] ओकारान्तः स्त्रीलिङ्गो “द्यो' शब्दः । प्र० प्र० द्योः . शक द्यावी द्याव: शेषं द्वितीयादौ 'गो' शब्दबत् । स्त्रीलिङ्गेऽप्येवम् । ओकारान्तो विशेषणरूपः "सुद्यो” शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च सर्वरूपाणि 'गो' शब्दवत् । सुयूनि सुद्युमिः सुदुभ्यः नपुंसकलिङ्गः। प्र०, द्वि० सुद्यु सधुनी सुद्यवा, सधुना सुद्युभ्याम् च. सुघवे, सधुने पं० सुद्योः, सद्युनः ,, प० सुद्योः, सुद्यवो, सुधुनोः सुधुनोः स० सुद्यवि, सुद्यनि सुद्यवो. सुद्यनोः -संबो० हे सुद्यो, सुधु हे सुधुनी एवम्-प्रियद्यो, लो, पो आदयः सुद्यवाम्, सुधूनाम् सुधुषु हे सुधुनि औकाराग्तः पुंलिङ्गः "ग्लौ” शब्दः । प्र० द्वि० ग्लावौ ग्लाव: ग्लौः ग्लावम् ग्लीवा ग्लावे ग्लोभ्याम् ग्लोभिः ग्लौभ्यः go ,
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy