________________
स्यादिशब्दसमुच्चयः । [१२१] ओकारान्तः स्त्रीलिङ्गो “द्यो' शब्दः ।
प्र०
प्र०
द्योः
.
शक
द्यावी
द्याव: शेषं द्वितीयादौ 'गो' शब्दबत् । स्त्रीलिङ्गेऽप्येवम् । ओकारान्तो विशेषणरूपः "सुद्यो” शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च सर्वरूपाणि 'गो' शब्दवत् ।
सुयूनि सुद्युमिः सुदुभ्यः
नपुंसकलिङ्गः। प्र०, द्वि० सुद्यु
सधुनी सुद्यवा, सधुना सुद्युभ्याम् च. सुघवे, सधुने पं० सुद्योः, सद्युनः ,, प० सुद्योः, सुद्यवो,
सुधुनोः सुधुनोः स० सुद्यवि, सुद्यनि सुद्यवो. सुद्यनोः -संबो० हे सुद्यो, सुधु हे सुधुनी
एवम्-प्रियद्यो, लो, पो आदयः
सुद्यवाम्, सुधूनाम् सुधुषु हे सुधुनि
औकाराग्तः पुंलिङ्गः "ग्लौ” शब्दः ।
प्र० द्वि०
ग्लावौ
ग्लाव:
ग्लौः ग्लावम् ग्लीवा ग्लावे
ग्लोभ्याम्
ग्लोभिः ग्लौभ्यः
go
,