SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्र० नौः नाव: [१२२] स्यादिशब्दसमुच्चयः । पं० ग्लाव: ष० ग्लावोः ग्लावाम् __ग्लावि ग्लौषु संबो० हे ग्लौः हे ग्लावी हे ग्लाव: औकारान्तः स्त्रीलिङ्गो "नौ" शब्दः । नावौ शेषं द्वितीयादौ 'ग्लौ' शब्दवत् । औकारान्तो विशेषणरूपः "सुनौ” शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च 'ग्लौ' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० सुनु सुनुनी सनूनि तृ० सुनावा, सुनुना सुनुभ्याम् सनुभिः च० सुनावे, सनुने , सुनुभ्यः सुनावः, सुनुनः " सुनावः, सुनावो, सुनावाम्, सुनुनः सुनुनोः सुनूनाम् सुनावि, सुनुनि सुनावोः, सनुनोः सुनुषु संबो० हे सुनो, सुनु हे सुनुनी हे सुनूनि एवम्-सुग्लौ, प्रियनौ आदयः । सा to ष० स० इति स्वरान्ताः शब्दाः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy