________________
प्र०
नौः
नाव:
[१२२] स्यादिशब्दसमुच्चयः । पं० ग्लाव: ष०
ग्लावोः
ग्लावाम् __ग्लावि
ग्लौषु संबो० हे ग्लौः हे ग्लावी हे ग्लाव: औकारान्तः स्त्रीलिङ्गो "नौ" शब्दः ।
नावौ शेषं द्वितीयादौ 'ग्लौ' शब्दवत् । औकारान्तो विशेषणरूपः "सुनौ” शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च 'ग्लौ' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० सुनु
सुनुनी सनूनि तृ० सुनावा, सुनुना सुनुभ्याम्
सनुभिः च० सुनावे, सनुने ,
सुनुभ्यः सुनावः, सुनुनः " सुनावः, सुनावो, सुनावाम्, सुनुनः सुनुनोः सुनूनाम्
सुनावि, सुनुनि सुनावोः, सनुनोः सुनुषु संबो० हे सुनो, सुनु हे सुनुनी हे सुनूनि
एवम्-सुग्लौ, प्रियनौ आदयः ।
सा
to
ष०
स०
इति स्वरान्ताः शब्दाः