________________
अथ व्यञ्जनान्ताः शब्दाः ।
कन्तो विशेषणरुपः पुंलिङ्गः "सुचक्” शब्दः।..
एकवचन द्विवचन बहुवचन
"
प्रथमा- सुचक्, ग
सुचको
सुचका द्वितीया- सुचकम् तृतीया- सुचका सुचग्भ्याम् सुचग्भिः चतुर्थी- सुचके
सुचग्भ्यः पञ्चमी- सुचकः षष्ठी - ,
सुचको
सुचकाम् सप्तमी- सुचकि
सुचक्षु, रुषु संबोधन- हे सुचक, ग् हे सुचको हे सुचकः स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः । प्र०, द्वि० सुचक्, ग् सुचकी
शेषं तृतीयादौ 'सुचक्' शब्दवत् । खन्तो विशेषणरूपः पुंलिङ्गः “चित्रलिख्" शब्दः ।
चित्रलिक, ग् चित्रलिखौ चित्रलिखः द्वि० चित्रलिखम् "
चित्रलिखा . चित्रलिग्भ्याम् चित्रलिग्भिःचित्रलिखे
चित्रलिग्भ्य:
सुचति
प्र०