SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अथ व्यञ्जनान्ताः शब्दाः । कन्तो विशेषणरुपः पुंलिङ्गः "सुचक्” शब्दः।.. एकवचन द्विवचन बहुवचन " प्रथमा- सुचक्, ग सुचको सुचका द्वितीया- सुचकम् तृतीया- सुचका सुचग्भ्याम् सुचग्भिः चतुर्थी- सुचके सुचग्भ्यः पञ्चमी- सुचकः षष्ठी - , सुचको सुचकाम् सप्तमी- सुचकि सुचक्षु, रुषु संबोधन- हे सुचक, ग् हे सुचको हे सुचकः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० सुचक्, ग् सुचकी शेषं तृतीयादौ 'सुचक्' शब्दवत् । खन्तो विशेषणरूपः पुंलिङ्गः “चित्रलिख्" शब्दः । चित्रलिक, ग् चित्रलिखौ चित्रलिखः द्वि० चित्रलिखम् " चित्रलिखा . चित्रलिग्भ्याम् चित्रलिग्भिःचित्रलिखे चित्रलिग्भ्य: सुचति प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy