SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [१२४] स्यादिशब्दसमुच्चयः । पं० चित्रलिखः ष० ,,.. चित्रलिखोः चित्रलिखि ., संवो० हे चित्रलिक, ग् हे चित्रलिखौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। स० चित्रलिखाम् चित्रलिक्षु,रुषु हे चित्रलिखः प्र०, द्वि० चित्रलिक, लिग चित्रलिखी चित्रलिङ्खि शेषं तृतीयादौ 'चित्रलिख' शब्दवत् । गन्तो विशेषणरूपः पुलिङ्गः “सुकम्" शब्दः । प्र० ष० सुकक्, ग सुकगौ सुकगः सुकगम् सुकगा सुकग्भ्याम् सुकग्भिः सुकगे सुकग्भ्यः पं० सुकगः सुकगोः सुकगाम् स० सुकगि सकक्षु, कल्षु संबो० हे सुकक, ग् हे सुकगौ हे सुकगः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० सुकक्, ग सुकगी सुकङ्गि शेषं तृतीयादौ 'सुकम्' शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy