________________
[१२४] स्यादिशब्दसमुच्चयः । पं० चित्रलिखः ष० ,,..
चित्रलिखोः चित्रलिखि ., संवो० हे चित्रलिक, ग् हे चित्रलिखौ स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः।
स०
चित्रलिखाम् चित्रलिक्षु,रुषु हे चित्रलिखः
प्र०, द्वि० चित्रलिक, लिग चित्रलिखी चित्रलिङ्खि
शेषं तृतीयादौ 'चित्रलिख' शब्दवत् ।
गन्तो विशेषणरूपः पुलिङ्गः “सुकम्" शब्दः ।
प्र०
ष०
सुकक्, ग सुकगौ
सुकगः सुकगम् सुकगा सुकग्भ्याम् सुकग्भिः सुकगे
सुकग्भ्यः पं० सुकगः
सुकगोः सुकगाम् स० सुकगि
सकक्षु, कल्षु संबो० हे सुकक, ग् हे सुकगौ हे सुकगः स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः। प्र०, द्वि० सुकक्, ग सुकगी सुकङ्गि
शेषं तृतीयादौ 'सुकम्' शब्दवत् ।