SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्र० द्वि तृ० स० संबो० प्र९, प्र० द्वि० तृ० च० पं० ཐ स्वादिशब्दसमुच्चयः । गन्तो विशेषणरूपः पुंलिङ्गः “सुवलग्” शब्दवत् । पप : सुवलू सुवल्गम् सुवलगा सुवल्गे सुवल्गः द्वि० सुवल् सुवल्गौ ", सुवल्मि हे सुवल् स्त्रीलिङ्गऽप्येवम् । सुलाक्, ग् सुलाघम् सुलाघा सुलावे सुलाघः "" 99 सुवल्भ्याम् 99 "" सुवल्गोः "" हे सुगौ नपुंसकलिङ्गः । सुवल्गी शेषं तृतीयादौ "सुबल्ग्” शब्दवत् । घन्तो विशेषणरूपः पुंलिङ्गः “सुलाघ्” शब्दः । सुलाघौ "" लाभ्याम् "" "" सुघो सुवल्गः 59 सुवभिः सुवल्भ्यः "" सुवल्गाम् सुवल्गः हे सुवल्गः [१२५] - सुवलिग, लिङ्ग सुलाघः "" सुलाग्भिः: सुलाग्भ्यः "" सुलाधाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy