SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [१२६] स० स्यादिशब्दसमुच्चयः । सुलाधि हे सुलाक, ग् हे सुलाघौ स्त्रीलिङ्गऽप्येवम् । सुलाक्षु, एषु हे सुलाघः नपुंसकलिङ्गः। प्र०, द्वि० सुलाक्, ग् सुलाधी सुलाजि शेषं तृतीयादौ 'सुलाध्' शब्दवत् । -द्वि० ङन्तो विशेषणरूपः पुंलिङ्गः “पठित" शब्दः । "प्र० पठितङ् पठितङो पठितङः पठितम् , पठितङा पठितम्यामू पठितभिः पठित पठितभ्यः पं० पठितङः 'ष० पठिताडोः पठितङाम् पठितङ्ि पठितक्षु, षु संबो० हे पठितङ् हे पठितङौ हे पठितङः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। :०, द्वि० पठितङ् पठितडी पठितङि शेषं तृतीयादौ 'पठितङ्' शब्दवत् । एवम् चित्रिङ् आदयः।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy