________________
[१२६] स०
स्यादिशब्दसमुच्चयः । सुलाधि हे सुलाक, ग् हे सुलाघौ स्त्रीलिङ्गऽप्येवम् ।
सुलाक्षु, एषु हे सुलाघः
नपुंसकलिङ्गः।
प्र०, द्वि० सुलाक्, ग् सुलाधी सुलाजि
शेषं तृतीयादौ 'सुलाध्' शब्दवत् ।
-द्वि०
ङन्तो विशेषणरूपः पुंलिङ्गः “पठित" शब्दः । "प्र०
पठितङ् पठितङो पठितङः पठितम् , पठितङा पठितम्यामू पठितभिः पठित
पठितभ्यः पं० पठितङः 'ष०
पठिताडोः पठितङाम् पठितङ्ि
पठितक्षु, षु संबो० हे पठितङ् हे पठितङौ हे पठितङः
स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः। :०, द्वि० पठितङ् पठितडी पठितङि
शेषं तृतीयादौ 'पठितङ्' शब्दवत् । एवम् चित्रिङ् आदयः।