________________
प्र०
द्वि०
तृ०
स्यादिशब्दसमुच्चयः ।
चन्तः पुंलिङ्गो "अम्बुभुच्” शब्दः ।
अम्बुमुचौ
पं०
ष०
स०
संबो०
प्र०
द्वि०
तृ०
च०
पं०
अम्बुमुक्, ग्
अम्बुमुचम्
अम्बुमुचा
अम्बुमुचे
अम्बुमुचः
ष०
स०
• संबो०
वाक्, ग्
वाचम्
वाचा
वाचे
वाचः
55
अम्बुमुग्भ्याम्
""
""
""
अम्बुमुचि हे अम्बुमुक्, ग् हे अम्बुमुचौ एवम् - पयोमुच्, जलमुच् आदयः ।
चन्तो स्त्रीलिङ्गो "वाच्” शब्दः ।
प्र०, द्वि० सत्यवाक्, ग्
55
अम्बुमुचोः
वाचौ
39
वाग्भ्याम्
""
"
वाचोः
अम्बुमुचः
75
[१२७]
अम्बुमुग्भिः
अम्बुमुग्भ्यः
"
अम्बुमुचाम् अम्बुमुक्षु हे अम्बुमुचः
""
वाचाम्
""
वाचि
99
वाक्षु
हे वाचः
हे वाक्, ग् हे वाचौ एवम्-त्वच्, ऋच्, शुच्, क्षच्, रुच्, स्फिच् अत्दयः । चन्तो विशेषणरूपः पुंलिङ्गः "सत्यबाच्” शब्दः ।
वाचः
""
वाग्भिः
वाग्भ्यः
सत्यवाचौ
सत्यबाचः
शेषं सर्वरूपाणि 'वाच्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।