SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्र० द्वि० तृ० स्यादिशब्दसमुच्चयः । चन्तः पुंलिङ्गो "अम्बुभुच्” शब्दः । अम्बुमुचौ पं० ष० स० संबो० प्र० द्वि० तृ० च० पं० अम्बुमुक्, ग् अम्बुमुचम् अम्बुमुचा अम्बुमुचे अम्बुमुचः ष० स० • संबो० वाक्, ग् वाचम् वाचा वाचे वाचः 55 अम्बुमुग्भ्याम् "" "" "" अम्बुमुचि हे अम्बुमुक्, ग् हे अम्बुमुचौ एवम् - पयोमुच्, जलमुच् आदयः । चन्तो स्त्रीलिङ्गो "वाच्” शब्दः । प्र०, द्वि० सत्यवाक्, ग् 55 अम्बुमुचोः वाचौ 39 वाग्भ्याम् "" " वाचोः अम्बुमुचः 75 [१२७] अम्बुमुग्भिः अम्बुमुग्भ्यः " अम्बुमुचाम् अम्बुमुक्षु हे अम्बुमुचः "" वाचाम् "" वाचि 99 वाक्षु हे वाचः हे वाक्, ग् हे वाचौ एवम्-त्वच्, ऋच्, शुच्, क्षच्, रुच्, स्फिच् अत्दयः । चन्तो विशेषणरूपः पुंलिङ्गः "सत्यबाच्” शब्दः । वाचः "" वाग्भिः वाग्भ्यः सत्यवाचौ सत्यबाचः शेषं सर्वरूपाणि 'वाच्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy