________________
[१२८]]
स्याविशब्दसमुच्चयः । नपुंसकलिङ्गः ।
प्र०
प्र०, द्वि० सत्यवाक्, ग् सत्यवाची सत्यवाश्चि - शेषं तृतीयादौ 'वान्' शब्दवत् । एवम्-स्निग्धत्वच् , व्यक्तवाच्, आदयः। चन्तो विशेषणरूपः पुंलिङ्गः “मूलवृध्" [मूलवश्च] शब्दः । मूलवृट, ड् मूलवृश्चौ
मूलवृश्चः मूलवृश्चम् तृ० मूलवृश्चा. मूलवृड्भ्याम् मूलवृभिः मूलवृश्चे
मूलवृड्भ्यः मूलवृश्च: मूलवृश्चोः
मूलवृश्चाम् मूलवृश्चि
मूलवृषु मूलवृद्, ड् हे मूलवृश्चौ हे मूलवृश्च: स्त्रीलिङ्गेऽप्येवम् ।
ष०
स०
संबो०
नपुंसकलिङ्ग । प्र०, द्वि० मूलवृट्, ड् मूलवृश्ची मूलवृश्चिः
शेषं तृतीयादौ, 'मूलवृश्च' शब्दवत् ।
चन्तो-विशेषणरूपः पुंलिगः “सुकुञ्च्” शब्दः ।
सुक्रुङ सुक्रुश्चौ सुक्रुश्चः द्वि०, सुचम् ,
प्र०