SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [१२८]] स्याविशब्दसमुच्चयः । नपुंसकलिङ्गः । प्र० प्र०, द्वि० सत्यवाक्, ग् सत्यवाची सत्यवाश्चि - शेषं तृतीयादौ 'वान्' शब्दवत् । एवम्-स्निग्धत्वच् , व्यक्तवाच्, आदयः। चन्तो विशेषणरूपः पुंलिङ्गः “मूलवृध्" [मूलवश्च] शब्दः । मूलवृट, ड् मूलवृश्चौ मूलवृश्चः मूलवृश्चम् तृ० मूलवृश्चा. मूलवृड्भ्याम् मूलवृभिः मूलवृश्चे मूलवृड्भ्यः मूलवृश्च: मूलवृश्चोः मूलवृश्चाम् मूलवृश्चि मूलवृषु मूलवृद्, ड् हे मूलवृश्चौ हे मूलवृश्च: स्त्रीलिङ्गेऽप्येवम् । ष० स० संबो० नपुंसकलिङ्ग । प्र०, द्वि० मूलवृट्, ड् मूलवृश्ची मूलवृश्चिः शेषं तृतीयादौ, 'मूलवृश्च' शब्दवत् । चन्तो-विशेषणरूपः पुंलिगः “सुकुञ्च्” शब्दः । सुक्रुङ सुक्रुश्चौ सुक्रुश्चः द्वि०, सुचम् , प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy