SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ तु० पं० प० स० संबो० प्र० द्वि० स्यादिवध्दसमुच्चयः । ष० स० संबो० प्र० सुक्रुश्चा सुकुञ्च सुक्रुश्चः प्र०, द्वि० सुक्रुङ् सुक्रुभ्याम् "" सुक्रुश्चि हे सुक्रुङ् स्त्रीलिङ्गेऽप्येवम् । प्राङ् प्राश्ञ्चम् प्राचा प्राच पाञ्चः "" "" प्राचि हे प्राङ् "" सुकुञ्चोः 59 हे सुच नपुंसकलिङ्गः । सुक्रुश्ची शेषं तृतीयादौ सुक्रुञ्च्' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः "प्राञ्च्" शब्दः । प्राचौ प्राञ्चः 19 प्रायाम् 99 "" प्राश्वोः "" हे प्रा [१२९] सुक्रुभिः सुक्रुङ्भ्यः स्त्रीलिङ्गः । प्राची प्राच्यौ शेषं सर्वरूपाणि 'नही' शब्दवत् । 39 सुक्रुश्चाम् सुक्रुद्ध हे सुक्रुश्चः सुक्रुश्चि "" प्राङ्भिः प्रायः "" प्राश्चाम् प्राङ्क्षु हे प्राञ्चः प्रास्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy