________________
[१३०]
स्यादिशब्दसमुच्चयः ।
नपुंसकलिङ्गः। . प्र०, द्वि० प्राङ् प्राची
प्राश्चि शेषं तृतीयादौ 'प्राञ्' शब्दवत् । एवम्-अया, अपाञ्, पराञ्च् आदयः।
चन्तो विशेषणरूपः पुंलिङ्गः “प्राच्' शब्दः ।
प्राञ्चौ
प्राञ्चः
द्वि०
प्राक, ग प्राञ्चम् प्राचा
" प्राग्भ्याम्
त०
प्राचः प्राग्भिः प्राग्भ्यः
प्राचे
प्राचो
प्राचि हे प्राङ्
प्राचाम् प्राक्षु हे प्राञ्चः
हे प्राञ्चौ.
स्त्रीलिङ्गः।
प्राची प्राच्यौ
प्राच्यः शेषं 'नदी' शब्दवत् ।
___ नपुंसकलिङ्गः । प्र०, द्वि० प्राक, ग् प्राची प्राञ्चि
शेषं तृतीयादौ 'प्रान्' शब्दवत् । एवम्-अवाच, अपाच्, पराच् आदयः ।