SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [१३०] स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः। . प्र०, द्वि० प्राङ् प्राची प्राश्चि शेषं तृतीयादौ 'प्राञ्' शब्दवत् । एवम्-अया, अपाञ्, पराञ्च् आदयः। चन्तो विशेषणरूपः पुंलिङ्गः “प्राच्' शब्दः । प्राञ्चौ प्राञ्चः द्वि० प्राक, ग प्राञ्चम् प्राचा " प्राग्भ्याम् त० प्राचः प्राग्भिः प्राग्भ्यः प्राचे प्राचो प्राचि हे प्राङ् प्राचाम् प्राक्षु हे प्राञ्चः हे प्राञ्चौ. स्त्रीलिङ्गः। प्राची प्राच्यौ प्राच्यः शेषं 'नदी' शब्दवत् । ___ नपुंसकलिङ्गः । प्र०, द्वि० प्राक, ग् प्राची प्राञ्चि शेषं तृतीयादौ 'प्रान्' शब्दवत् । एवम्-अवाच, अपाच्, पराच् आदयः ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy