________________
स्यादिशब्दसमुच्चयः । [१३१] चन्तो विशेषणरूपः पुंलिङ्गः “प्रत्यञ्च्” शब्दः ।
प्र०
द्वि०
प्रत्यङ् प्रत्यञ्चौ
प्रत्यञ्चः प्रत्यञ्चम् "
" शेषं तृतीयादौ 'प्राञ्च्' शब्दवत् ।
स्त्रीलिङ्गः।
प्र०
प्रत्यञ्च्यः
:
प्रत्यञ्ची प्रत्यञ्च्यौ शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः।
प्र०, द्वि० प्रत्यङ् प्रत्यञ्ची प्रत्यश्चि
शेषं तृतीयादौ 'प्राञ्च' शब्दवत् । एवम्-दध्यञ्च् , मध्वञ्च् आदयः।
चन्तो विशेषणरूपः पुंलिङ्गः “प्रत्यच्" शब्दवत् ।
प्रत्यञ्चौ
द्वि०
प्रत्यङ् प्रत्यञ्चम् प्रतीचा प्रतीचे प्रतीच:
प्रत्यञ्चः प्रतीचः प्रत्यग्भिः प्रत्यग्भ्यः
प्रत्यग्भ्याम्
च०
"
प्रतीचोः
प्रतीचाम्