SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [१३१] चन्तो विशेषणरूपः पुंलिङ्गः “प्रत्यञ्च्” शब्दः । प्र० द्वि० प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः प्रत्यञ्चम् " " शेषं तृतीयादौ 'प्राञ्च्' शब्दवत् । स्त्रीलिङ्गः। प्र० प्रत्यञ्च्यः : प्रत्यञ्ची प्रत्यञ्च्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० प्रत्यङ् प्रत्यञ्ची प्रत्यश्चि शेषं तृतीयादौ 'प्राञ्च' शब्दवत् । एवम्-दध्यञ्च् , मध्वञ्च् आदयः। चन्तो विशेषणरूपः पुंलिङ्गः “प्रत्यच्" शब्दवत् । प्रत्यञ्चौ द्वि० प्रत्यङ् प्रत्यञ्चम् प्रतीचा प्रतीचे प्रतीच: प्रत्यञ्चः प्रतीचः प्रत्यग्भिः प्रत्यग्भ्यः प्रत्यग्भ्याम् च० " प्रतीचोः प्रतीचाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy