________________
[१३२] स० संबो०
स्यादिशब्दसमुच्चयः । प्रतीचि हे प्रत्यङ्
हे प्रत्यञ्चौ स्त्रीलिङ्गः।
प्रत्यक्षु
प्र०
प्रतीची प्रतीच्यौ प्रतीच्यः शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० प्रत्यक्, ग् प्रत्यची प्रत्यञ्चिः
शेषं तृतीयादौ 'प्रत्यच्' शब्ववत् ।
चन्तो विशेषणरूपः पुंलिङ्गः ' उदञ्च्” शब्दः । प्र० उदङ्
उदश्चौ
उदञ्चः उदञ्चम् उदञ्चा उदझ्याम् उदभिः उदञ्चे
उदभ्यः उदञ्चः उदञ्चोः
उदञ्चाम् उदञ्चि
उदक्षु, ख्षु संबो० हे उदङ्
हे उदञ्चौ हे उदञ्चः
च०
प्र०
स्त्रीलिङ्गः। उदञ्ची उदच्यौ शेषं 'नदी' शब्दवत् ।
उदच्या