SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्र०, द्वि० उदङ् प्र० दि० तृ० पं० ष० स० संबो० प्र० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । उदञ्ची उदचि शेषं तृतीयादौ 'उदञ्च' शब्दवत् । एवम् - सद्व्यञ्च्, सम्यञ्च् आदयः । चन्तो विशेषणरूपः पुंलिङ्गः "उदच्” शब्दः । उदङ् उद्ञ्चम् उदीचा उदीचे उदीचः 99 उदीच हे उदङ् उदञ्चौ "" प्र०, द्वि० उदक्, ग् उदग्भ्याम् "" "" उदीचोः 33 हे उदञ्चौ स्त्रीलिङ्गः । उदीची शेषं 'नदी' शब्दवत् । उदीच्यौ [१३३] नपुंसकलिङ्गः । उदञ्चः उदीचः उदग्भिः उद्ग्भ्यः " उदीचाम् उदीक्षु हे उदञ्चः उदीच्यः उदञ्च उदीची शेषं तृतीयादौ 'उदच्' शब्दवत् । एवम् - सद्यच्,
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy