________________
प्र०, द्वि० उदङ्
प्र०
दि०
तृ०
पं०
ष०
स०
संबो०
प्र०
स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः ।
उदञ्ची
उदचि
शेषं तृतीयादौ 'उदञ्च' शब्दवत् । एवम् - सद्व्यञ्च्, सम्यञ्च् आदयः ।
चन्तो विशेषणरूपः पुंलिङ्गः "उदच्” शब्दः ।
उदङ्
उद्ञ्चम्
उदीचा
उदीचे
उदीचः
99
उदीच
हे उदङ्
उदञ्चौ
""
प्र०, द्वि० उदक्, ग्
उदग्भ्याम्
""
""
उदीचोः
33
हे उदञ्चौ
स्त्रीलिङ्गः ।
उदीची शेषं 'नदी' शब्दवत् ।
उदीच्यौ
[१३३]
नपुंसकलिङ्गः ।
उदञ्चः
उदीचः
उदग्भिः
उद्ग्भ्यः
"
उदीचाम् उदीक्षु हे उदञ्चः
उदीच्यः
उदञ्च
उदीची शेषं तृतीयादौ 'उदच्' शब्दवत् । एवम् - सद्यच्,