________________
[१३४] स्यादिशब्दसमुच्चयः ।
सम्यच् आदयः । “अच्च०" ॥२।१।१०४॥ इति सूत्रेण सध्रीचः, सध्रीचा । समीचः, समीचा इत्येवं आदेशा भवन्ति । चन्तो विशेषणरूपः पुंलिङ्गः " तिर्यञ्च् " शब्दः ।
तिर्यङ् तिर्यञ्चौ तिर्यञ्चः तिर्यञ्चम् तिर्यञ्चा तियङ्भ्याम् तियभिः तिर्यञ्चे
तिर्यभ्यः तिर्यञ्चः
तिर्यञ्चोः तिर्यञ्चाम् तिर्यञ्चि
तिर्यक्षु. ख्षु हे तिर्यङ् हे तिर्यञ्चौ हे तिर्यञ्चः
स्त्रीलिङ्गः। प्र० तिर्यञ्ची तिर्यच्यौ तिर्यञ्च्यः शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० तिर्यङ् तिर्यञ्ची तिर्यञ्चि
__शेषं तृतीयादौ 'तिर्यञ्च्' शब्दवत् ।
चन्तो विशेषणरूपः पुंलिङ्गः “तिर्य' शब्दः । प्र० तिर्यङ् तिर्यञ्चौ तिर्यञ्चः द्वि० तिर्यञ्चम्
तिरश्वः
स० संबो०