SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [१३४] स्यादिशब्दसमुच्चयः । सम्यच् आदयः । “अच्च०" ॥२।१।१०४॥ इति सूत्रेण सध्रीचः, सध्रीचा । समीचः, समीचा इत्येवं आदेशा भवन्ति । चन्तो विशेषणरूपः पुंलिङ्गः " तिर्यञ्च् " शब्दः । तिर्यङ् तिर्यञ्चौ तिर्यञ्चः तिर्यञ्चम् तिर्यञ्चा तियङ्भ्याम् तियभिः तिर्यञ्चे तिर्यभ्यः तिर्यञ्चः तिर्यञ्चोः तिर्यञ्चाम् तिर्यञ्चि तिर्यक्षु. ख्षु हे तिर्यङ् हे तिर्यञ्चौ हे तिर्यञ्चः स्त्रीलिङ्गः। प्र० तिर्यञ्ची तिर्यच्यौ तिर्यञ्च्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० तिर्यङ् तिर्यञ्ची तिर्यञ्चि __शेषं तृतीयादौ 'तिर्यञ्च्' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः “तिर्य' शब्दः । प्र० तिर्यङ् तिर्यञ्चौ तिर्यञ्चः द्वि० तिर्यञ्चम् तिरश्वः स० संबो०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy