________________
पं० ष०
स्यादिशब्दसमुच्चयः । तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः तिरश्चे
तिर्यग्भ्यः तिरश्वः
तिरश्चोः तिरश्चाम् तिरश्चि
तिर्यक्षु हे तिर्यङ् हे तिर्यञ्चो
हे तिर्यञ्चः
स०
संबो०
स्त्रीलिङ्गः।
प्र०
तिर्यश्च्यः
तिर्यश्ची तिर्यप्रच्यौ शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० तिर्यक्, ग् तिर्यची तिर्यञ्चि
शेषं तृतीयादौ 'तिर्य' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गो "विष्वद्यञ्" शब्दः ।
विष्वद्यङ् विष्वद्यञ्चौ विष्वद्यञ्चः विष्वद्यञ्चम् विष्वद्यञ्चा विष्वद्यभ्याम् विष्बङ्भिः विष्वन्द्यञ्चे
विष्वग्धझ्यः विष्वद्यञ्चः
विष्वयञ्चोः ....विष्वयञ्चमा
"