SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ पं० ष० स्यादिशब्दसमुच्चयः । तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः तिरश्चे तिर्यग्भ्यः तिरश्वः तिरश्चोः तिरश्चाम् तिरश्चि तिर्यक्षु हे तिर्यङ् हे तिर्यञ्चो हे तिर्यञ्चः स० संबो० स्त्रीलिङ्गः। प्र० तिर्यश्च्यः तिर्यश्ची तिर्यप्रच्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० तिर्यक्, ग् तिर्यची तिर्यञ्चि शेषं तृतीयादौ 'तिर्य' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गो "विष्वद्यञ्" शब्दः । विष्वद्यङ् विष्वद्यञ्चौ विष्वद्यञ्चः विष्वद्यञ्चम् विष्वद्यञ्चा विष्वद्यभ्याम् विष्बङ्भिः विष्वन्द्यञ्चे विष्वग्धझ्यः विष्वद्यञ्चः विष्वयञ्चोः ....विष्वयञ्चमा "
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy