SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयो । स० विष्वञ्चि विष्वद्यक्षु संबो० हे विष्वद्यङ् हे विष्वद्यञ्चौ हे विष्वद्यञ्चः स्त्रीलिङ्गः। प्र० विष्वद्यञ्ची विष्वद्यञ्च्यौ विष्वन्द्यञ्च्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्र०, द्वि० विष्वयङ् विष्वद्यश्ची विष्वद्यञ्चि शेष तृतीयादी 'विष्वन्द्यन्' शब्दवत् । एवम्देवद्यञ्च्, सर्वद्यञ्च् आदयः । चन्तो विशेषणरूपः पुंलिङ्गः “विष्वद्यच्” शब्दः । विष्वद्यङ् विष्वद्यञ्चौ विष्वद्यञ्चः विष्द्यञ्चम् विष्वद्रीचः . बिष्वद्रीचा विष्वद्यग्भ्याम् विष्वन्द्यग्भिः च० विष्वद्रीचे विष्वयग्भ्यः पं० विष्वदीचः विष्वद्रीचोः विष्वद्रीचाम् विष्वद्रीचि विष्वयक्षु मो० हे विष्वय हे विष्वयञ्चौ हे विष्वग्यञ्चः प्र० स० प्र० स्त्रीलिङ्गः। विष्वदीची विष्वद्रीच्यौ विष्वद्रीच्यः शेषं 'नदी' शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy