________________
स्यादिशब्दसमुच्चयो । स० विष्वञ्चि
विष्वद्यक्षु संबो० हे विष्वद्यङ् हे विष्वद्यञ्चौ हे विष्वद्यञ्चः
स्त्रीलिङ्गः। प्र०
विष्वद्यञ्ची विष्वद्यञ्च्यौ विष्वन्द्यञ्च्यः शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः । प्र०, द्वि० विष्वयङ् विष्वद्यश्ची विष्वद्यञ्चि
शेष तृतीयादी 'विष्वन्द्यन्' शब्दवत् । एवम्देवद्यञ्च्, सर्वद्यञ्च् आदयः । चन्तो विशेषणरूपः पुंलिङ्गः “विष्वद्यच्” शब्दः ।
विष्वद्यङ् विष्वद्यञ्चौ विष्वद्यञ्चः विष्द्यञ्चम्
विष्वद्रीचः . बिष्वद्रीचा विष्वद्यग्भ्याम् विष्वन्द्यग्भिः च० विष्वद्रीचे
विष्वयग्भ्यः पं० विष्वदीचः
विष्वद्रीचोः विष्वद्रीचाम् विष्वद्रीचि
विष्वयक्षु मो० हे विष्वय हे विष्वयञ्चौ हे विष्वग्यञ्चः
प्र०
स०
प्र०
स्त्रीलिङ्गः। विष्वदीची विष्वद्रीच्यौ विष्वद्रीच्यः शेषं 'नदी' शब्दवत् ।