________________
[१३७] .
स्यादिशब्दसमुच्चयः ।
नपुंसकलिङ्गः।
प्र०, द्वि० विष्वयक, ग विष्वद्रीची विष्वद्रीञ्चि
शेषं तृतीयादौ 'विष्वद्य' शब्दवत् । एवम्देवग्यच् , सर्वद्यच् आदयः ।
चन्तो विशेषणरूपः पुंलिङ्गः “गोअञ्च्” शब्दः ।
गोअञ्चौ
गोअञ्चः
गोअङ् गाअञ्चम् गोअञ्चा गाअञ्चे गोअञ्चः
गोअभ्याम्
गोअभिः गोअभ्यः
"
गोअञ्चोः
ष० स० बो०
गोअञ्चि हे गोअङ्
गोअञ्चाम् गाअक्षु हे गोअञ्चः
H.
हे गोअञ्चौ
ह
स्त्रिीलिङ्गः।
प्र०
गोअञ्च्यः
गोअञ्ची गोअञ्च्यौं शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः।
प्र०
.
गोअक्, ग् गोअञ्ची गोअञ्चि शेषं तृतीयादौ 'गोअञ्च' शब्दवत् ।