SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ [१३७] . स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० विष्वयक, ग विष्वद्रीची विष्वद्रीञ्चि शेषं तृतीयादौ 'विष्वद्य' शब्दवत् । एवम्देवग्यच् , सर्वद्यच् आदयः । चन्तो विशेषणरूपः पुंलिङ्गः “गोअञ्च्” शब्दः । गोअञ्चौ गोअञ्चः गोअङ् गाअञ्चम् गोअञ्चा गाअञ्चे गोअञ्चः गोअभ्याम् गोअभिः गोअभ्यः " गोअञ्चोः ष० स० बो० गोअञ्चि हे गोअङ् गोअञ्चाम् गाअक्षु हे गोअञ्चः H. हे गोअञ्चौ ह स्त्रिीलिङ्गः। प्र० गोअञ्च्यः गोअञ्ची गोअञ्च्यौं शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र० . गोअक्, ग् गोअञ्ची गोअञ्चि शेषं तृतीयादौ 'गोअञ्च' शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy