SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [१३८] प्र० गोङ् स्यादिशब्दसमुच्चयः। [२] "गोञ्च्” शब्दः । गोञ्चौ गोञ्चः गोञ्चम् गोञ्चा गोभ्याम् गोभिः गोचे गोङ्भ्यः गोञ्चः गोञ्चोः गोञ्चाम् गोञ्चि गोक्षु हे गोङ् हे गोञ्चौ हे गोञ्च: स० संबो० स्त्रीलिङ्गः। ५ प्र० गोञ्ची गोच्यौ गोजच्या शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० गोक्, ग् गोची गोञ्चि शेषं तृतीयादौ 'गोञ्च्' शब्दवत् । [३] "गवाञ्च्” शब्दः । गवाङ् गवाञ्चौ गवोञ्चः द्वि० गवाञ्चम् गवाञ्चा गवाझ्याम् गवाभिः च० गवाञ्चे . " . गवाझ्य: १४ १
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy