________________
[१३८]
प्र०
गोङ्
स्यादिशब्दसमुच्चयः। [२] "गोञ्च्” शब्दः ।
गोञ्चौ गोञ्चः गोञ्चम् गोञ्चा गोभ्याम्
गोभिः गोचे
गोङ्भ्यः गोञ्चः
गोञ्चोः गोञ्चाम् गोञ्चि
गोक्षु हे गोङ् हे गोञ्चौ हे गोञ्च:
स० संबो०
स्त्रीलिङ्गः।
५
प्र० गोञ्ची गोच्यौ
गोजच्या शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० गोक्, ग् गोची गोञ्चि
शेषं तृतीयादौ 'गोञ्च्' शब्दवत् ।
[३] "गवाञ्च्” शब्दः ।
गवाङ् गवाञ्चौ गवोञ्चः द्वि० गवाञ्चम्
गवाञ्चा गवाझ्याम् गवाभिः च० गवाञ्चे . " .
गवाझ्य:
१४ १