SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पं० प० स० संबो० प्र० प्र० द्वि० स्यादिशब्दसमुच्चयः । तृ० च० पं० प० स० संबो० गवाञ्चः "" गवाञ्चि हे वाङ् प्र०, द्वि० गवाक्, ग् "" गवाञ्चोः " गवाञ्ची शेषं 'नदी' शब्दवत् । गोअङ् गोअञ्चम् गोअचा गोअचे गोअचः हे गवाञ्चौ 59 गोअचि हे गोअङ् स्त्रीलिङ्गः । नपुंसकलिङ्गः । गवाञ्ची शेषं तृतीयादौ ' गवाञ्च्' शब्दवत् । गवाञ्च्यौ 99 गोअग्भ्याम् चन्तो विशेषणरूपः पुंलिङ्गः "गौअच्" शब्दः । गोअञ्चौ गोअञ्चः गोश्रचः गोअग्भिः गोअग्भ्यः "" "" गोअचोः "" 99 हे गोअधौ [१३९] गवाञ्चाम् गवाक्षु हे गवाञ्चः गवाञ्च्यः गवाञ्चि "" गोअचाम् गोभक्षु हे गोअञ्च
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy