________________
प्र०
[१४०] स्यादिशब्दसमुच्चयः ।
स्त्रीलिङ्गः। गोअची
गोअच्यौ गोअच्यः शेषं 'नदी' शब्दवत् ।
___नपुंसकलिङ्गः । प्र०, द्वि० गोअक्, र गोअची गोअञ्चि
शेषं तृतीयादौ 'गोअच्' शब्दवत् ।
[२] “गोच्" शब्दः। प्र० ___ गोङ् गोञ्चौ गोञ्चः गोचाम्
गोचः तृ० गोचा गोग्भ्याम् गोग्भिः गाचे
गोग्भ्यः पं० गोचः
गोचोः गोचि संबो० हे गोङ् हे गोञ्चौ . हे गोञ्चः
स्त्रीलिङ्ग । गोची गोच्यौ गोच्यः शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० गोक्, ग् गोची गोञ्चि
शेषं तृतीयाझै 'मोच्' शब्दवत् ।
'प०
गोचाम् गोक्षु
'स०
प्र०