SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्र० [१४०] स्यादिशब्दसमुच्चयः । स्त्रीलिङ्गः। गोअची गोअच्यौ गोअच्यः शेषं 'नदी' शब्दवत् । ___नपुंसकलिङ्गः । प्र०, द्वि० गोअक्, र गोअची गोअञ्चि शेषं तृतीयादौ 'गोअच्' शब्दवत् । [२] “गोच्" शब्दः। प्र० ___ गोङ् गोञ्चौ गोञ्चः गोचाम् गोचः तृ० गोचा गोग्भ्याम् गोग्भिः गाचे गोग्भ्यः पं० गोचः गोचोः गोचि संबो० हे गोङ् हे गोञ्चौ . हे गोञ्चः स्त्रीलिङ्ग । गोची गोच्यौ गोच्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० गोक्, ग् गोची गोञ्चि शेषं तृतीयाझै 'मोच्' शब्दवत् । 'प० गोचाम् गोक्षु 'स० प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy