SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [१४१] स्यादिशन्दसमुच्चयः ।। [३] “गवाच्” शब्दः । , गवाजवौ गवाङ् गवाञ्चम् गवाचा गवाचे गवाचः गवाग्भ्याम् गवाञ्चः गवाचः गवाग्भिः गवाग्भ्यः च० गवाचोः स० गवाचि हे गवाङ् गवाचाम् गवाक्षु हे गवाञ्चः : हे गवाञ्चौ प्र० स्त्रीलिङ्गः। गवाची गवाच्यौ गवाच्यः शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० गवाक्, ग् गवाची गवाञ्चि शेषं तृतीयादौ 'गवाच्' शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः “दृषदच्” शब्दः । दृषदञ्चौ दृषदञ्चः द्वि० दृषदङ् दृषदञ्चाम् दृषदञ्चा दृषदचे दृषद्भ्याम् . दृषदभिः इषदङ्भ्य : च
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy