________________
[१४१]
स्यादिशन्दसमुच्चयः ।।
[३] “गवाच्” शब्दः ।
, गवाजवौ
गवाङ् गवाञ्चम् गवाचा गवाचे गवाचः
गवाग्भ्याम्
गवाञ्चः गवाचः गवाग्भिः गवाग्भ्यः
च०
गवाचोः
स०
गवाचि हे गवाङ्
गवाचाम् गवाक्षु हे गवाञ्चः :
हे गवाञ्चौ
प्र०
स्त्रीलिङ्गः। गवाची गवाच्यौ गवाच्यः शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० गवाक्, ग् गवाची गवाञ्चि
शेषं तृतीयादौ 'गवाच्' शब्दवत् ।
चन्तो विशेषणरूपः पुंलिङ्गः “दृषदच्” शब्दः ।
दृषदञ्चौ
दृषदञ्चः
द्वि०
दृषदङ् दृषदञ्चाम् दृषदञ्चा दृषदचे
दृषद्भ्याम् .
दृषदभिः इषदङ्भ्य :
च