________________
[१४२]
स्यादिशब्दसमुच्चयः ।
,
स०
पं० दृषदञ्चः
दृषदञ्चोः दृषदञ्चाम् दृषदञ्चि
दृषदक्षु,ख्षु बो० हे दृषदङ्
हे दृषदंचौ
हे दृषदंश्चः स्त्रीलिङ्गः। प्र० दृषदञ्ची दृषदच्यौ दृषदच्यः शेषं 'नदी' शब्दबत् ।
नपुंसकलिङ्गः। 'प्र०, दि० दृषदङ् दृषदञ्ची दृषदञ्चि
शेषं तृतीयादौ "दृषदच्” शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः "दृषदच्” शब्दः । प्र० दृषदङ् __ दृषदञ्चौ
दृषदचः दृषदञ्चम्
दृषच्चः दृषच्चा दृषदग्भ्याम् दृषदग्भिः दृषच्चे
दृषदग्भ्यः पं० दृषच्च:
हषच्चोः
दृषच्चाम् स० दृषच्चि
दृषदक्षु संबो० हे दृषदङ् हे दृषदञ्चौ हे दृषदञ्चः
स्त्रीलिङ्गः। दृषच्ची दृषच्च्योः दृषच्च्यः शेषं 'नदी' शब्दवत् ।
द्वि०
च०