SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [१४२] स्यादिशब्दसमुच्चयः । , स० पं० दृषदञ्चः दृषदञ्चोः दृषदञ्चाम् दृषदञ्चि दृषदक्षु,ख्षु बो० हे दृषदङ् हे दृषदंचौ हे दृषदंश्चः स्त्रीलिङ्गः। प्र० दृषदञ्ची दृषदच्यौ दृषदच्यः शेषं 'नदी' शब्दबत् । नपुंसकलिङ्गः। 'प्र०, दि० दृषदङ् दृषदञ्ची दृषदञ्चि शेषं तृतीयादौ "दृषदच्” शब्दवत् । चन्तो विशेषणरूपः पुंलिङ्गः "दृषदच्” शब्दः । प्र० दृषदङ् __ दृषदञ्चौ दृषदचः दृषदञ्चम् दृषच्चः दृषच्चा दृषदग्भ्याम् दृषदग्भिः दृषच्चे दृषदग्भ्यः पं० दृषच्च: हषच्चोः दृषच्चाम् स० दृषच्चि दृषदक्षु संबो० हे दृषदङ् हे दृषदञ्चौ हे दृषदञ्चः स्त्रीलिङ्गः। दृषच्ची दृषच्च्योः दृषच्च्यः शेषं 'नदी' शब्दवत् । द्वि० च०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy