SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ [१४३] . स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । प्र०, द्वि० दृषदक, ग् दृषच्ची दृषदञ्चि शेष तृतीयादौ 'दृषदच्' शब्दवत् । छन्तो विशेषणरूपः पुंलिङ्गः "शब्दप्राच्छ्" शब्दः । प्र० शब्दप्राश: . तृ० च० शब्दप्राभिः शब्दप्राड्भ्यः पं० शब्दप्राट्, ड् शब्दप्राशौ शब्दप्राशम् शम्दप्राशा शब्दप्राड्भ्याम् शब्दप्राशे शब्दप्राशः " शब्दप्राशोः शब्दप्राशि हे शब्दप्राद हे शब्दप्राशौ स्त्रीलिङ्गेऽप्येवम् । " स० संबो० शब्दप्राशम् शब्दप्राट्सु,ड्सु हे शब्दप्राशः नपुंसकलिङ्गः। प्र०, द्वि० शब्दप्राट् शब्दप्राशी शब्दप्रांशि,ञ्छि शेषं तृतीयादौ 'शब्दप्राच्छ्' शब्दवत् । जन्तः पुंलिङ्गो "वणिज्" शब्दः । 'घ्र०.. वणिक ग्व द्वि० वणिजम् णिजौ ., वणिजः " .
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy