________________
[१४३] .
स्यादिशब्दसमुच्चयः ।
नपुंसकलिङ्गः ।
प्र०, द्वि० दृषदक, ग् दृषच्ची दृषदञ्चि
शेष तृतीयादौ 'दृषदच्' शब्दवत् ।
छन्तो विशेषणरूपः पुंलिङ्गः "शब्दप्राच्छ्" शब्दः ।
प्र०
शब्दप्राश:
.
तृ०
च०
शब्दप्राभिः शब्दप्राड्भ्यः
पं०
शब्दप्राट्, ड् शब्दप्राशौ शब्दप्राशम् शम्दप्राशा शब्दप्राड्भ्याम् शब्दप्राशे शब्दप्राशः "
शब्दप्राशोः शब्दप्राशि हे शब्दप्राद हे शब्दप्राशौ स्त्रीलिङ्गेऽप्येवम् ।
"
स० संबो०
शब्दप्राशम् शब्दप्राट्सु,ड्सु हे शब्दप्राशः
नपुंसकलिङ्गः।
प्र०, द्वि० शब्दप्राट् शब्दप्राशी शब्दप्रांशि,ञ्छि
शेषं तृतीयादौ 'शब्दप्राच्छ्' शब्दवत् ।
जन्तः पुंलिङ्गो "वणिज्" शब्दः ।
'घ्र०.. वणिक ग्व द्वि० वणिजम्
णिजौ .,
वणिजः "
.