________________
स्यादिशब्दसमुच्चयः ।
[ ५५ ]
||२|१|६८॥ बभूवद्भ्याम् बभूवद्भिः बभूवुषे । बभूवुषः २ इत्यादि । " त्रन्सुध्वन्सूक्कस्स्०" ॥२|१|६८ ॥ बभूवत्सु, सु । आ० हे बभूवन् । स्त्रियाम् बभूवुषी नदीवत् । क्लीबे“स्स्रन्सूध्वन्स्क्कस्स्०" ॥२|१|६८॥ बभूवत् द् बभूवुषी बभूवांसि २ एवंविधा अन्येऽप्येवम् ॥ वेतीति "बा वेसे: : कसुः " ॥ ५।२।२२ ॥ विद्वस् - विद्वान् विद्वांसौ ५ । "क्वसुमतौ च " ||२|१|१०५ ॥ विदुषः । विदुषा "स्रश्सूध्वन्सूक्कस्सू०" || २|१|६८॥ विद्वदुद्भ्याम् विद्वद्भिः । विदुषे इत्यादि । विद्वत्सु, विद्वसु । आ० हे विद्वन् । स्त्रियाम् विदुषी नदीवत् । क्लीबे - विद्वत् द् विदुषी विद्वांस २ । आ० एवम् ॥ 'स्स्रंस्ङ्' उखया 'स्स्रंसते कि "नो व्यञ्जनस्य० " ॥ ४ । २ । ४५ ॥ उखास्रस् “त्रसूध्वंसू०” ॥२|१|६८|| उखास्रत्, द् । उखास्रसौ खरे सन्धिः । उखास्रद्द्भ्याम् उखास्रद्भिः । उखास्रत्सु, थ्सु । आ० एबम् । स्त्रियामेवम् । क्लीचे - उखास्रत्, दू उखास्रसी उखास्रंसि २ । आमन्त्रणे एवम् ॥ पर्णानि ध्वंसते क्विप् "नो व्यञ्जनस्य " ||४|२|४५॥ पर्णध्वस्- "स्त्रसूध्वंसू०” ॥२|११६८॥ पर्णध्वत् द् इत्यादि उखास्रस्वत् ॥ श्रेयसु उदित् "ऋदुदितः” ||१|४|७० ॥ " सुमहताः " ||१|४|८६|| "पदस्य" ॥२॥१॥८९॥ श्रेयान् अत्र संयोगान्तलोपस्य परे कार्येऽसत्त्वात् "नाम्नो नोऽननः " || २|१|११|| इति नलोपो न स्यात् । स्यादिविधौ चासत्त्वात् अत्वसन्तत्वादिलक्षणो दीर्घः स्यात् । एवं भवान् इत्यादिषु । श्रेयांस ५ श्रेयसः । श्रेयसा श्रेयोभ्याम् श्रेयोभिः । श्रेयस्सु । आ० हे श्रेयन् । स्त्रियां श्रेयसी नदीवत् । क्लीबेश्रेयः श्रेयसी श्रेयांसि २ । आ० एवम् । एवं गरीयस्लघीयस्- साधीयस् - कनीयस् - यवीयस् -क्षपीयस् क्षोदीयस्स्थेयस् - स्फेयस् - वरीयस् - त्रपीयस् - द्राघीयस् -हसीयस्
"
I