________________
स्यादिशब्दसमुन्चयः । वृग्दीयसू-भूयस्-प्रवीयस्-प्रमुखाः सर्वेऽपि॥'कृ' कर्तुमिच्छति "तुमर्हाद" ॥३४॥२१॥ सन् “स्वरहन्गमोः सनि धुटि" ॥४।१।१०४॥ दीर्घः "ऋतां क्ङितीर" ॥४|४|११६॥ "भ्वादेनामिनः०" ॥२॥१॥६३॥ “सन्यङश्च" ॥४१॥३॥ द्वित्वम् इत्यादि सर्वे चिकीर्ष कटं चिकीर्षतीति विप् “अतः" ॥४।३।८२॥ अलोपः सिलोपः "रात् सः” ॥२॥१९०॥ ब्लोपे षत्वस्य परेऽसत्त्वात् सस्यैव लोपः कटचिकीः । कटचिकीर्षों कटचिकीर्षः स्वरे सन्धिः । पूर्ववत् कटचिकीाम् कटचिकीभिः कटचिकीर्षु । आ० एवम् । स्त्रियामेवम् । क्लीबे-कटचिकीः कीर्षी कीर्षि २। आ० एवम् । एवमिधाष्-शत्रुशिशीर्ष-प्रियसुस्मूर्षमुख्याः ॥ पच्' पक्तुमिच्छति सन् द्वित्वादि पिपक्ष मांसं पिपक्षतीति किप मांसपिपक्षु-"अतः” ॥४॥३॥८२॥ अलोपः सिलोपः "पदस्य" ॥२।१।८९।। ष्लोपे मांसपिपक्, गू अत्र "चजः कगम्"॥२१॥८६॥इति कत्वस्य परस्मिन् लोपेऽसत्त्वात् "संयोगस्यादौ०” ॥२।१।८८।। इति क्लुक् न स्यात् मांसपिपक्षौ स्वरे सन्धिः। पूर्ववत् मांसपिपग्भ्याम् मांसपिपग्भिः। मांसपिपक्षु, खषु। आमन्त्रणे एवम् । स्त्रियामेवम् । क्लीबेमांसपिपक्, ग् मांसपिपक्षी मांसपिपसि २ । आ० एवम् । एवं घृतपिपक्ष- धर्मसिसृक्ष - वाक्यविवक्ष - आम्रसिसृक्षमुख्याः ॥ तुरं त्वरितं साहयत्यरीन् पृषोदरादित्वात् तुरासाह्-कातन्त्रे "सहेषोडः" ॥६४८॥ षत्वं इति पदान्ते एव षत्वम् । तुरापाड् तुरासाही तुरासाहः । इत्यादि ॥ व्याकरणे तु पृषोदरादित्वात् तुरोषाह् सिलोपः "हो धुटपदान्ते" ॥२।१।८२॥ "धुट्स्तृतीयः" ॥२१७६॥ "विरामे वा" ॥१॥३॥५१॥ तुरापाट, ड् । तुराषाही तुराषाहः स्वरे सन्धिः । तुरापाड्भ्याम् तुराषाभिः । तुरापाट्सु, ठसु ।