________________
स्यादिशब्दसमुच्चयः । [५७]. आ० एवम् । पृतनासाह् [षाह्] ॥ "हो धुट्पदान्ते" ॥२।१।८२॥ "धुटस्तृतीयः" ॥२।११७६॥ हव्यवाट, ड्। हव्यवाहौ ५ । कातन्त्रे सूत्रम् अघुट्स्वरे "वाहे,शब्दस्यौः” ॥२॥२॥४८॥ हव्यौहः । हव्यौहा हव्यवाड्भ्याम् हव्यवाभिः । हव्यौहे इत्यादि । हव्यवाट्सु, सु । आमन्त्र्ये एवम् । व्याकरणे तु अघुट्स्वरे न औः हव्यवाहः हव्यवाहा । हव्यवाहे । हव्यवाहः २। इत्यादि ॥ एवं पृष्ठवाड्-पृष्टवाट्, ड् पृष्ठवाही ५ । कातन्त्रे प्रष्ठौहः । प्रष्ठौहा । व्याकरणे तु पृष्ठवाहः । पृष्ठवाहा इति हव्यवावत् । स्त्रियां प्रष्ठौही नदीवत् । कातन्त्रे अनड्वाह् व्याकरणे अनडुङ्-"अनडुहः सौ" ॥१॥४॥७२॥ नोन्तः "वाः शेषे" ॥१।४। ८२॥ घुटि "पदस्य" ॥२।१।८९॥ अनड्वान् अनड्वाहौ ५ । अनडुहः । अनडुहा "स्त्रंसध्वंस्क्वस्सनडहो दः" ॥२१॥६८॥ अनडुद्भ्याम् अनडुभिः । अनडुहे इत्यादि स्वरे सन्धिः । अनडुत्सु, थ्सु। आमन्त्र्ये-"उतोऽनडुच्चतुरो वः" ॥१॥४।८१॥ हे अनड्वन् अग्रे पूर्ववत् । स्त्रियाम्-अनडही केचित् अनड्वाही नदीवत् ॥ २२ ॥
स्त्रियामुपानह सदृशा वाच्यलिङ्गा मुहादयः । क्षन्ता वाच्यलिङ्गाः काष्ठतक्ष-गोरक्ष-प्रमुखा मताः ॥२३॥
___ उपनह्यति क्विप् ‘गतिकारकस्य नहि-" ॥ ३।२।८५॥ दीर्घः उपानह-सिलोपः "नहाहोधतौ” ॥ २॥११८५ ॥ "धुटस्तृतीयः ॥२।१।७६॥ "विरामे वा" ॥१॥३॥५१॥ उपानत्, 'द् । उपानहौ स्वरे सन्धिः । “नहाहोंर्धतौ” ॥ २११८५॥ उपानद्भ्याम् उपानद्भिः । उपानत्सु, थ्सु । आमन्त्र्ये