SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [ ५८ ] स्यादिशब्दसमुच्चयः । पवम् ॥ मुह्यतीति मुद्द् सिलोपः “मुहद्रुहष्णुहष्णिहो वा " ||२||८४ ॥ वा घत्वम् " घुटस्तृतीयः " |२| १ | ७६ ॥ पक्षे "हो घुट्पदान्ते" ||२|१|८२॥ मुक्, मुग्, मुट्, मुड् । मुहौ स्वरे सन्धिः । मुग्भ्याम्, मुड्भ्याम् । मुक्षु, मुख्षु, मुट्सु, मुठ्सु । आ० एवम् । स्त्रियामेवम् । क्लीचे मुक्, मुग्, मुट्, मुड्, मुही मुहि २ | आ० एवम् ॥ मित्राय द्रुह्यतीति मित्रद्रुह् - सिलोपः “मुहद्रुह० " || २ | १ | ८४ ॥ वा "हो घुटः पदान्ते” ॥ २ । १ । ८२ ॥ ढे " गडदबादेः०" ॥२|१|७७॥ दो धः मित्रध्रुक्, ग्, ट्, ड् । मित्रद्रुहौ स्वरे सन्धिः । मित्रध्रुग्भ्याम्, मित्रध्रुभ्याम् । मित्रध्रुक्षु, खुपु, ट्सु, सु । आ० एवम् | क्लोबे - मित्रध्रु ४ क्. ग्, ट्, ड् मित्रही मित्रहि २ । आ० एवम् ॥ चेलस्निह् पूर्वमुह्शब्दवत् चेलस्निक्, ग्, ट्, ड् । चेलस्निहौ स्वरे सन्धिः । चेलस्निग्भ्याम्, चेलस्निड्भ्याम् । चेलस्नि ४ क्षु, ख्पु, ट्सु, ट्सु । आ० एवम् । स्त्रियामेवम् । क्लीबे - चेलस्निक्, ग्, ट्, ड् चेलस्निही चेलस्निहि २ | आ० एवम् ॥ एवमुत्स्निशब्दः । ऊर्ध्वं स्निह्यति " ऋत्विग्दिश्०" || २|१|६९ ॥ इति सूत्रनिर्देशात् उष्णिह अनेनैव च पदान्ते गत्वम् उष्णिग्, क् । उष्णिहौ स्वरे सन्धिः उष्णिग्भ्याम् । उष्णिक्षु, खपु | आ० एवम् ॥ गां दोग्धि किए गोदुह्-सिलोपः "स्वादेददिर्घः” ||२|१|८३ || "गडदबादः ०" ॥२१॥७७॥ "घुटस्तृतीयः " ||२|१|७६ ॥ "विरामे वा " ॥ १।३।५१ ॥ गोधुक् ग् । गोदुहौ स्वरे सन्धि । गोधुग्भ्याम् गोधुग्भिः । गोधुक्षु, खषु । आ० एवम् । स्त्रियामेवम् । क्लीवे - गोधुकू, ग गोदुही गोदुहि २ । आ० एवम् ॥ शोभना अनड्वाहो {
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy