________________
स्यादिशब्दसमुच्चयः । [५९] यस्य यस्या वा कुलस्य वा स्वनडुह् पुंसि मुख्यानडुक़्त । स्त्रियां स्वनडुही मते स्वनड्वाही नदीवत् । क्लीबे “अनतो लुप्" ॥१॥४५९॥ "संस्ध्वं स्क्वलनडुहो द" ॥ २१॥६८ ॥ स्वनडुत्, दु स्वनडही स्वनड्वांहिं २ । आ० एवम् । न विद्यते उपानद् यस्य यस्या वा कुलस्य वा अनुपान पुंस्त्रियोर्मुख्योपानवत् । कीबे-अनुपानत्, द् अनुपानही अनुपानंहि २ । आ० एवम् ॥ शालावामुख्याः पुंस्त्रियोः पृष्ठवाड्वत् । क्लीबे-शालावाट, ड्। कातन्त्रे शालौही । व्याकरणे शालावाही शालावांहि २ । आ० एवम् ॥ काष्ठं तक्ष्णोतीति विप् काष्ठतक्ष-सिलोपः “संयोगस्यादौo" ॥२।१।८८॥ "धुटस्तृतीयः" ॥२।१।७६॥ काष्ठतट, ड् । काष्ठ. तक्षौ स्वरे सन्धिः । काष्ठतड्भ्याम् काष्ठतभिः । काष्ठ-. तट्सु, सु । आ० एवम् । स्त्रियामेवम् । क्लीये-क'ठतट ड् काष्ठतक्षी काष्ठतङ्क्षि २ । आ० एवम् । एवं गोरक्षदन्तत्वक्ष-रिपुस्तृक्ष-मुख्याः ॥ विशेषक्षान्ताः-प्रपूर्व 'विश्! 'लिह' प्रवेष्टु लेदुमिच्छति सन् द्वित्वादि च "यजसृजमृज०" ॥२।१।८७॥ “हो धुट्पदान्ते" ॥२२११८२॥ क्रमात् “षढोः कस्सि" ॥२१॥६२॥ गृहं प्रविविक्षति मधु लिलिक्षति किए "अतः" ॥४।३। ८२॥ अलोपे गृहप्रविविक्ष-मधुलिलिक्षसिलोपः । कातन्त्रे षढस्थानीयकस्य लोपः स्यात् । ततः षस्य रत्वादौ च गृहप्रविवीः । मधुलिलीः। एवं पदान्ते गृहप्रविवीाम् । मधुलिलीषु । तत्र व्यवस्थितवाऽधिकारात् विसर्गों न स्यात् । स्वरे सन्धिः गृहप्रविविक्षौ मधुलिलिक्षौ इत्यादि । व्याकरणे मांसपिपक्वदसत्त्वात् क्लुग् न तत: "पदस्य" ॥२।१।८९॥ गृहप्रविविक्, ग् । मधुलिलिक, ग् ।।