________________
[५४] स्यादिशब्दसमुच्चयः । सर्पिषे इत्यादि पूर्ववत् । “सो रुः" ॥२॥१॥७२॥ सर्पिष्षु, सर्पिःपु । आ० एवम् । एवं बर्हिस्-शोचिस्-रोचिस्अचिसू-हविसू-ज्योतिस-छर्दिसू-मुख्या इसन्ताः ॥ वपुस्वपुः वपुषी वपूंषि २ । वपुषा पूर्ववत् वपुाम् वपुर्भिः । वपुषे । वपुषः २ । इत्यादि पूर्ववत् । बपुष्षु, वपुःषु । आo एवम् । एवं धनुसू-आयुसू-चक्षुसू - जनुस् - यजुसू - मुख्या उसन्ताः ॥ २१ ॥
वालिङ्गा बहुविधास्तस्थिवन-प्रमुखा मताः । हन्ताः पुल्लिङ्गास्तुरासा--पृष्ठवाड्-सदृशा मताः ॥२२॥
कातन्त्रे तस्थिबन्सू । व्याकरणे तु 'स्थ' तस्थौ "तत्र कसुकानौ तद्वत् ॥५।२२॥ द्वित्वादिकं "घसेकस्वरातः कसोः " ॥४/४/८२॥ इट् “इडेत्पुसि चातो लुक" ॥४॥३॥९४॥ तस्थिवस-सिलुक् "ऋदुदितः ॥१४७०॥ "लमहतो" ॥१।४।८६॥ "पदस्य" ॥२॥१॥८९॥ तस्थिवान् तस्थिवांसौ ५। "क्वसुऽमतौ च" ॥२॥१॥१०५॥ अघुट्स्वरे सेट् अपि वसु उष् तस्थुषः । तस्थुषा "स्त्रन्सूध्वन्मुक्कस्सू०" ॥२१॥६॥ तस्थिवद्भ्याम् तस्थिवद्भिः। तस्थुषे । तस्थुषः २ इत्यादि। "स्रन्सूध्वन्सूक्कस्स०" ॥२॥१६८॥ "अघोषे प्रथमोऽशिट" ॥१३॥५०॥ तस्थिवत्सु, "शिव्याद्यस्य० ॥१॥३॥५९॥ तस्थिवथ्सु।' आ० हे तस्थिवन् । स्त्रियाम्-तस्थुषी नदीवत् । क्लीवे. "संसूध्वंसू०" ॥२१॥६८॥ तस्थिवत्, द् तस्थुषी तस्थिवांसि २ । आ० एवम् । एवं जग्मिवसू-जनिवस-पेचिवसू-शेकिवस् प्रायाः ॥ बभूवसू-बभूवान् बभूवांसौ ५। "कसुऽमतौ च" ॥२।११०५॥ "धातोरिवर्ण" ॥२॥१॥५०॥"भुवो वः परोक्षाo" ॥४॥२॥४३॥ बभूवुषः। वभूवुषा "स्रन्सूध्वन्सूक्कस्स ०"