SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [५३] ॥१४८४॥ "डित्यन्त्यस्वरादेः" ।।२।१।११४॥ उशना । उशमसौ स्वरे सन्धिः । "सो रुः" ॥२।१।७२॥ "घोषवति" ॥१॥३॥२१॥ उशनोभ्याम् उशनोभिः । उशनस्तु, उशनासु । आ० "वोशनसः" ॥११४८०॥ हे उशन:, हे उशनन् हे उशनसौ हे उशनसः । एवं पुरुदंशस्-अनेहस् परं आ० हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः ॥ हे अनेहः अनेहसौ अनेसः ॥ उशना शुक्रः । पुरुदंशा इन्द्रः । अनेहा काल: ॥ २० ॥ सुमनोऽप्सरो-भान-मुख्याः क्लीबे सन्ता महो-मुखाः । इसन्ताः सर्पिः-प्रमुखा उसन्ताश्च वपुर्निभाः ॥२१॥ "अभ्वादेः" ॥१४९०॥ सुमनाः । सुमनसौ इत्यादि वेधस्वत् ॥ अप्सरसू बहुवचनान्तः । केऽपि सर्ववचन मन्यन्ते "अभ्वोदेः०" ॥१॥४॥९०॥ अप्सराः । अप्सरसों वेधस्वत् । आ० हे. सुमनः । हे अप्सरः ॥ सिलोपे "सो रुः" ॥२॥१॥७२॥ "रः पदान्ते" ॥१॥३॥५३॥ भाः । भासों स्वरे सन्धिः । “अवर्णभोभगो०" ॥१।३।२२ ॥ भाभ्याम् भाभिः । भास्सु, भाम्सु । आ० एवम् ॥ "अनतो लुप्" ॥१।४।५९॥ सिलोपात् "अभ्वादेः०" ॥१४९०॥ न दीर्घः । एवं सर्वत्र । महः महती महांसि २। शेषं वेधसूवत् । आ0 एवम् । एवं तेजस् -पयस्-तपस्-वासर-श्रोतसूओजस-शिरसू-अयसू-रक्षसू-सरस् - एनसू - तमसू-रेतस्मनसू - वचसू - छन्दसू-श्रेयसू-मुख्या असन्ताः ॥ सपिस सपिः सपिषी शिः "धुटां प्राक्" ॥१४॥६६॥ षत्वं च ततः षत्वस्यासत्त्वात् "न्सूमहतो" ॥१।४। ८६॥ ही सप्पीषि २ । सपिषा षत्वासत्वाद् रः सपिाम -
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy