SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [५२] स्यादिशब्दसमुच्चयः । आ० एवम् । स्त्रियामेवम् । क्लीबे-सजूः सजुषी सजूंषि २॥ धृष्णोतीति "ऋत्विज्" ॥२।१।६९॥ इति सूत्रनिर्देशाद् द्वित्वं दधृष्-अनेनैव पदान्ते गत्वं च दधृक्, ग् । दधृषौ स्वरे सन्धिः । दधृगभ्याम् भिः । दधृक्षु, खषु । आ० एवम् । स्त्रियामेवम् । क्लीबे-दधृक् ग् दधृषी दधृषि २॥१९॥ सन्ता वेधो-मुखाः पुंसि दोन-पुंसोरन्तरं मतम् । उशन: - पुरुदंशोऽनेहसां भेदः स्त्रियां पुनः ॥२०॥ ____ "अम्बादेः०" ॥१।४।९०॥ वेधाः। वेधसौ स्वरे सन्धिः । वेधोभ्याम् वेधोभिः । वेधस्सु, वेधःसु । आ० दी? न हे वेधः हे वेधसो हे वेधसः ॥ एवं चन्द्रमसू-उच्चैःश्रवसूजातवेदसू-हिरण्यरेतस-पुरोधसू-मुख्याः ॥ दोसू-षत्वे दोष षत्वासत्त्वात् “सो रुः" ॥२॥१॥७२॥ एवमग्रे दोः दोषौ ५ । शसादौ "दन्तषाद०" ॥६।१ । १०१ ॥ इत्यादिना दोषन् "अनोऽस्य" ॥२॥११०८॥ दोष्णः। दोषा, दोष्णा दोषभ्याम्, दोाम् दोषभिः, दोभिः । दोष्णे, दोषे इत्यादि । दोषनि, दोष्ण, दोषि दोषसु पूर्ववत् "सो रुः" ॥२।१।७२॥ "शषसे०" ॥१॥३॥६॥ दोष्षु, दोःषु । आ० एवम् । दोस्-शब्दः क्लीबे. ऽप्यस्ति तत्र-दोः दोषी दोषि २। "दन्तपाद०" ॥२।१।१०१॥ इति नन्तपक्षे-दोषाणि ॥ आ० एवम् ॥ कातन्त्र पुमन्सूशब्दः । व्याकरणे तु पुम्सु उदित् घुटि “पुम्सोंः पुमन्स्" ॥१४॥७३॥ "सूमहतोः” ॥१४॥८६॥ शेषघुटि दीर्घः "पदस्य" ॥२२१२८९॥ पुमान् “शिड्हेऽनुस्वारः" ॥१३॥४०॥ पुमांसौ ५। पुंसः । पुंसा “पदस्य" ॥२॥१॥८९॥ सूलोपे "तौ मुमो व्यञ्जने खौ" ॥१॥३॥१४॥ पुम्भ्याम् पुम्भिः । पुंसे इत्यादि । पुंसि पुंसु । आ० हे पुमान् पुमांसौ पुमांसः ॥ "ऋदुशनसू”,
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy