________________
[१५० ]
प्र०, द्वि० शास्त्रपट्, ड् शास्त्रपठी
स्यादिशब्दसमुच्चयः । नपुंसकलिङ्ग: ।
प्र०
द्वि०
то
द्वि०
शास्त्रपण्ठि
शेषं तृतीयादौ 'शास्त्रपठ्' शब्दवत् ।
पठितट्, ड्
पठितडम्
पठितडा
पठितभ्याम्
शेषं 'नाटयनट्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः ।
प्र०, द्वि० पठितट्, ड् पठितडी
डन्तो विशेषणरूपः पुंलिङ्गः "पठितडू” शब्दः ।
पठितडः
""
पठितडौ
""
शेषं तृतीयादो 'पठितड्' शब्दवत् ।
पठितड्भिः
पठितण्डि
दन्तो विशेणरूपः पुंलिङ्गो “लिखितद्' शब्दः ।
लिखितट्, ड् लिखितढौ लिखितढम् लिखितढा लिखितभ्याम् लिखितड्भि
""
शेषं 'नाटयनट्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः ।
प्र०, द्वि० लिखितट्, ड् लिखितढ
लिखितढः
,,
लिखितदि
शेषं तृतीवाद 'नाटयनट्' शब्दवत् ।