SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [१५० ] प्र०, द्वि० शास्त्रपट्, ड् शास्त्रपठी स्यादिशब्दसमुच्चयः । नपुंसकलिङ्ग: । प्र० द्वि० то द्वि० शास्त्रपण्ठि शेषं तृतीयादौ 'शास्त्रपठ्' शब्दवत् । पठितट्, ड् पठितडम् पठितडा पठितभ्याम् शेषं 'नाटयनट्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० पठितट्, ड् पठितडी डन्तो विशेषणरूपः पुंलिङ्गः "पठितडू” शब्दः । पठितडः "" पठितडौ "" शेषं तृतीयादो 'पठितड्' शब्दवत् । पठितड्भिः पठितण्डि दन्तो विशेणरूपः पुंलिङ्गो “लिखितद्' शब्दः । लिखितट्, ड् लिखितढौ लिखितढम् लिखितढा लिखितभ्याम् लिखितड्भि "" शेषं 'नाटयनट्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० लिखितट्, ड् लिखितढ लिखितढः ,, लिखितदि शेषं तृतीवाद 'नाटयनट्' शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy