________________
प्र०
"
"
ब०
स्यादिशब्दसमुच्चयः । [१४९]. टन्तो विशेषणरूपः पुंलिङ्गो “नाट्यन" शब्दः ।
नाट्यनट, ड नाट्यनटौ नाटयनर्ट: द्वि० नाटथनटम्
नाटपनटा नाटयनभ्याम् नाटयभिः नाव्यनटे
नाटयनड्भ्यः पं० नाटयनटः
नाटयनटोः नाटथनटी स० नाटयनटि
नाटयन,हुँ संबो०
हे नाटयनड् हे नाटयनटौ' हे नाटयनेटः स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः। प्र०, द्वि० नाटयनट, ड् नाटयनटी नाटयनण्टि
शेषं तृतीयादौ न.टयनट् शब्दवत् । ठनतो विशेषणरूपः पुंलिङ्गः "शास्त्रपठ्' शब्दः । प्र० शास्त्रपट, ड् शास्त्रपठौ " शास्त्रपठः द्वि० शास्त्रपठम् "
शास्त्रपठा शास्त्रपड्भ्याम् शास्त्रपड्मिों
शेषं 'नाटयनट' शब्दवत् । ठन्तो विशेषणरूपः पुंलिङ्गः "शास्त्रपठ्" शब्दः ।
शास्त्रपट, ड् शास्त्रपठौ । शास्त्रपठः द्वि० शास्त्रपठम्
" शास्त्रपठा शास्त्रपड्भ्याम् शास्त्रपडिभः शेष 'नाटयनट' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
'प्र०