SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ " स० [१४८] स्यादिशब्दसमुच्चयः । ४० लिसितझा लिखितझ्भ्याम् लिचितभिः लिखितझे लिखितझ्भ्यः लिलितझः " लिखितझोः लिखितझाम् लिखितझि लिखितच्छु संबो० हे लिखितज्, च हे लिखितझौ हे लिखितझस्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० लिखितज् , च् लिखितझी लिखितञ्झि शेषं तृतीयादौ 'लिखितझ्' शब्दवत् । अन्तो विशेषणरूपः पुंलिङ्गः "ज्ञात" शब्दः । प्र० ज्ञात ज्ञातो शातञः शाताम् शाता ज्ञातभ्याम् ज्ञातभिः ज्ञात " ज्ञातभ्यः शातञः " शातत्रोः ज्ञातञाम् ज्ञातमि " ज्ञातसु हे शातञ् हे ज्ञातो हे ज्ञाताः स्त्रीलिङ्गेऽप्येवम् । ___ नपुंसकलिङ्गः। प्र०, दि० ज्ञातञ् शातत्री , शातत्रि शेषं तृतीयादौ 'ज्ञात' शब्दवत् । ष० स० समो.
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy