SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । 'त्वमौ प्रत्यय०" ॥२।१।११॥ "उसेश्चाद" ॥२१॥१९॥ 'शेषे लुक्" ॥२॥१८॥ त्वत् । मत् । "उसेश्चाद" ॥२।१।१९॥ "शेषे लुक्" ॥२॥१८॥ युष्मत । अस्मत् । “तवमम ङसा" ॥२॥१॥१५॥ तव । मम । "डेङसा तेमे" ॥२॥२३॥ ते । मे। "मन्तस्य० ॥२।१।१०॥ "टाङ्योसि यः" ।।२।१। ७॥ युवयोः । आवयोः । वाम् । नौ । "आम आकम्" ॥२१॥२०॥ "शेषे लुकू" ॥२॥१८॥ युष्माकम् । अस्माकम् । “त्वमौ प्रत्यय० ॥२१॥११॥ 'टाङ्योसि यः” ॥१७॥ त्वयि । मयि । "युष्मदस्मदो" ॥२॥१६॥ युष्मासु । अस्मासु ॥ कातन्त्रे-सूत्रे [२।३।१] 'षष्ठीचतुर्थीद्वितीयासु' इति व्यति. क्रमनिर्देशात् क्वचित् पञ्चमीतृतीया-प्रथमास्वपि यथालक्ष वस्नसादयो भवन्ति ॥ अकि-"युष्मदस्मदाऽसोभादिस्यादेः” ॥७॥३॥३०॥ इति अनयोः सकारादि-ओकारादि-भकारादिवर्जस्यादेः स्वरेष्वन्त्यस्वरात् पूर्वमक् स्यात् । रूपं निष्पाद्य अन्त्यस्बरात् पूर्वमक । स० ओ० भकारादौ तु शब्दान्त्यस्वरात् पूर्वमक् । 'प्राक् चाकः' इति वचनात् “त्बमहं सिना०" ॥२॥११२॥ इत्यादि ४ सुत्राऽऽदेशा अकः प्रागेव । त्बकम् । अहकम् । युवकाम् । आवकाम् । यूयकम् । वयकम् । त्वकाम् । मकाम् । युवकाम् आवकाम् । युष्मकान् । अस्मकान् । त्वयका । मयको । युवकाभ्याम् ३ । आवकाभ्याम् ३ । युष्मकाभिः । अस्मकाभिः । तुभ्यकम् । मह्यकम् । युष्मका भ्यम । अस्मकभ्यम् । त्वकत् । मकत् । युष्मकत् । अस्मकत्। तवक । ममक । युवकयोः २ । आवकयोः २। युष्माककम् । अस्माककम् । त्वयकि, मयकि । युष्मकासु । अस्मकासु ॥ प्रस्तवादन्यपदार्थेऽपि कथ्यते-त्वां मामतिकान्तः अतिक्रन्तौ अतिक्रान्ता वा "प्रत्यव०" ॥३॥१॥४७॥ इति समासः। नात्र
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy