________________
[७०] स्यादिशब्दसमुच्चयः । गौणमुख्यचिन्ता अस्तीति समासेऽपि । अतित्वम् अत्यहम् । समासेऽपि अलिङ्गत्वमेय । तथासमस्येते यदैकत्वे बहुत्वे युष्मदष्मदी । समासो वर्तते द्वित्वे न युवावौ तदा तयोः ॥१॥ __"त्वमौ प्रत्ययोo" ॥२।१।११। 'अमौ मः" ॥२॥१॥१६॥ "युष्मदस्मदोः ॥२॥१६॥ अतित्वाम् । अतिमाम् । “यूयंवयं जसा ॥२१॥१३॥ अतियूयम् । अतिवयम् । अत्र च 'त्वमहं सिना" ॥२।१।१२॥ इत्यादि ४ सूत्राणि एकत्वद्रित्वबहुत्वेऽपि स्वविषये प्राप्नुवन्त्येव । अन्यवचनेषु तु-एकत्वे सर्वत्र "त्वमौ प्रत्यय० ॥२।१।११॥ इति त्व म । द्वित्वे सर्वत्र "मन्तस्य० ॥२१॥१०॥इति युव आव । बहुत्वे प्रकृतिरुपम् । ततः शेषां प्रक्रिया। अमि अतित्वाम् अतिमाम । औ एवम् । अतित्वाम् । अतिमाम् । अनित्वान् अतिमान् । अतित्वया । अतिमया । अतित्याभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमहम् । अतित्वभ्यम् अतिमभ्यम् । अतित्वत् । अतिमत् अतित्वत् । अतिमद । अतितव । अतिमम । अतित्वयोः । अतिमयोः। अतित्वाकम । अतिमाकम् । केचित् तु तत्संबंधित एवाऽऽम आकमादेशमिच्छन्ति तथा आमि दस्य यत्वमपीच्छन्ति तन्मतेअतित्वयाम् । अतेमयाम् । अतित्वयि । अतिमयि अति. स्वासु आतमासु । आo एवम् ॥ द्वित्वे युयामावामतिक्रान्तः तौ ता वा अतित्वम् । अत्यहम् । अतियुवाम । अत्यावाम् । अतियूयम् अतिवयम् । अतियुवाम् । अत्यावाम् । औ एवम् । अतियुवाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् । अत्यावाभ्याम् ।