SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । अतियुवाभिः । अत्यावाभिः । अततुभ्यम् । अतिमह्यम् । अतियुवभ्यम् । अत्यावभ्यम् । अतियुवत् । अत्यवत् । अतियुवत् । अत्यावत् । अतितव । अतिमम । अतियुवयोः अत्यावयोः । अतियुवाकम् । अत्यावाकम् । पूर्ववत् मतेनअतियुवयाम् । अस्यावयाम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । आ० एवम् ॥ बहुत्वे युष्मानस्मानतिक्रान्तः तौ तां वा पूर्वोत्तरीतिः । अतित्वम् । अत्यहम् । अतियुष्माम् । अत्यस्माम् । अतियूषम् अतिवनम् । अतियुष्माम् अत्यस्माम् । औ एवम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया" । अत्यस्मया । अतियुष्माभ्याम् । अत्यस्मा. भ्याम् । अतियुष्माभिः । अत्यस्माभिः । अतितुभ्यम् । अतिमह्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । अतियुष्मत् । अत्यस्मत् । बहु० एवम् । अतितव । अतिमम । अति. युष्मयोः । अत्यस्मयोः । अतियुष्माकम् । अत्यस्माकम् । पूर्ववत् मतेन अतियुष्मयाम् । अत्यस्मयाम् । अतियुष्मयि । अत्यस्माय । अतियुष्मासु। अत्यस्मासु। आ० एवम् ॥ युष्मदस्मदोर्महान् विस्तरः स बृहद्वृत्तितो ज्ञेयः ॥ . भवतु उदित् - "ऋदुदितः" ॥१।४ । ७० ॥ "अभ्बादे:-" ॥४९॥ "पदस्य ॥२११८९॥ भवान् । भवन्तः इत्यादि । आ० हे भवन् । कातन्त्रे-भोः स्त्रियाम्भवती नदीवत् । क्लीये-भवत् भवती भवन्ति २॥ सर्वनामकार्यम् अक्-भवकान् भवकन्तौ भवकन्तः ५ । भवकतः । भवकदभ्याम् इत्यादि । केचिदस्य स्याद्यन्तस्यान्त्यस्वरात् पूर्वमकमिच्छन्ति तन्मते-भवन्तकः भवन्तकमित्यादि । आ० हे भवकन् ॥ स्त्रियाम्-भवकती नदीवत् । क्लीबे-भवकत् भवकती भवकन्ति २ ॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy