SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ __ [७२] स्यादिशब्दसमुच्चयः । किम्- 'किमः कस्तसादौ च" ॥२।१ । ४० ॥ कः कौ के । कम् कान् । केन काभ्याम् कैः । कस्मै सर्ववत् । साकोऽपि कादेशः । कः को इत्यादि । स्त्रियाम-आपि का केकाः सर्वावत । साकोऽपि का के काः इत्यादि । क्लीबे-किम् के कान २॥ 'किमः सर्वविभक्त्यन्ता. ञ्चित्चनो'। कश्चित् । कश्चन । कौचित् । कौचन । केचित् । केचन इत्यादि । स्त्रियाम्-काचित् । काचन० इत्यादि ॥ क्लीवे किञ्चित् । किञ्चन इत्यादि ॥ ___उभ-त्वत्-द्वि-युष्मदस्मद्-भवत्-शब्दानां स्मायादयो न संभवन्तीति गणपाठे सर्वविभक्त्यादयः प्रयोजनम । उभौ हेतू २ । उभाभ्याम् हेतुभ्याम् ३ । उभयाः हेत्वाः २ ॥ त्वत् हेतुः त्वतं हेतुम् इत्यादि सप्तापि विभक्तयः । द्वौ हेतू २ । द्वाभ्याम् हेतुभ्याम् इत्यादि ॥ त्वं हेतुः । त्वां हेतुम् इत्यादि ॥ अहं हेतुः । मां हेतुम् इत्यादि ॥ भवान् हेतुः भवन्तं हेतुम् इत्यादि ॥ आदेः अकादयश्च । अक पूर्ववत् । अज्ञातः त्वत् त्वकत् इत्यादि । त्वादृशः । युष्मादृशः । मादृशः । अम्मादृशः । भवादृशः। अत्र "अन्यत्यदादेरां" ॥३।२।१५२॥ इति आत्वम् इत्यादि सर्वादितफलानि बृहद्वतितोज्ञेयनि ।। सर्वादेरिति षष्ठीनिर्देशेन तत्संबंधिविज्ञानादिह न स्यात् । प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय । सर्वानतिक्रान्ताय अतिसर्वाय । द्वाबन्यावस्य द्वधन्याय । व्यन्याय । प्रिय पूर्वाय ॥ अल्प-प्रथम-चरम तयअय-कातिपय नेम अर्थ एषु "नेमा०" ॥१४॥१०॥ इति वा जस इ. अल्पे, अल्पाः इत्यादि । शेष नेमः सर्ववत् । अन्ये देववत्॥तयायो प्रत्ययौ एतदन्तयोर्ग्रहणं सख्याया"अवयवात् तयट्" ॥७।१।१५१॥ एकतय-द्वितय त्रितय-चतुष्टय पञ्च षट
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy