SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । सप्त-अष्ट नव दश तयः ६ इत्यादि । एकतये, एकतयाः । द्वितये, द्वितयाः इत्यादि । एकतयी । द्वितयी दशतयी इत्यादि ॥ द्वित्रिभ्यामयट् वा" ॥१२१५२॥ द्वये, द्वयाः । त्रये, त्रयाः । उभये उभयाः कातन्त्रे द्वयेषामिति स्यात् । व्याकरणे तु न आत्रार्धशब्दः पुल्लिंगोऽसमभागे वर्तमानो ग्राह्यः । समभागे तु क्लीवः अर्धमित्येव । स्वार्थिकप्रत्यययान्ता. ग्रहणादिह न स्यात् अर्धकाः॥ द्वितीयतृतीय शब्दों पुसि देववत् परं "तीय ङित्कार्ये वा" ॥१४॥१४॥ इति ङितकार्ये वा सर्वादित्वम्। द्वितीयस्मै, द्वितीयाय। द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वीतीये ॥ तृतीयस्मै, तृतीयाय इत्यादि । स्त्रियां श्रद्धावत् । परं "तीयं ङित्कार्य वा" ॥१।४।१४॥ द्वितीयस्यै, द्वितीयायै इत्यादि ॥ एवं तृतीयस्यै, तृतीयायै इत्यादि ॥ अन्यस्वार्थिकाग्रहणात् कपि स्मै आद्या न स्युः । द्वितीयकाय तृतीयकाय । द्वितीयकाय इत्यादि ॥ २ ॥ इति सर्वादिगणतृतीयोल्लासस्यावणिः ॥ ३॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy