________________
[७४] स्यादिशब्दसमुच्चयः । एकोद्यः सयाशब्दाः स्युः स्वस्वोक्तप्रक्रियास्पृशः । पुंस्त्रीलिङ्गाः फण-रथोर्मीषुध्यरु-मुख्या मताः ॥१॥
एकद्विशब्दौ सर्वनामगणे उक्तौः । त्रिमुख्या उच्यन्तेत्रिप्रभृत्यष्टादशान्ता बहुवचनाः पुंसि। त्रिशब्दः मुनिवत् । त्रयः । त्रीन् इत्यादि । परमामि "स्नयः" ॥१४॥३४॥ इति त्रयाणाम् ॥ स्रियाम् 'त्रिचतुरस्तिसृघतसृ स्यादौं " ॥२ । १ । १॥ तिसृभावः । अस्ःस्रादेः' इत्युक्ते डीनं " ऋतो रः स्वरेऽनि" ॥२ । १ । १॥ तिस्रः २। तिसृभिः । तिसृभ्यः २ । 'अनि' नकारस्य विषयादन्यत्र इति “ ऋतो रः स्वरे" ॥२ । १ । २ ॥ इति न । ततो " ह्रस्वाऽऽपश्च ॥ १ । ४। ३२ ॥ णत्वं तिसृणाम् परत्वाच्च तिसृभावः। न त्रयादेशः । तिसृषु । आ० एवम् । क्लीवे त्रीणि २ । शेषं पुंवत्॥ प्रस्तावादन्यपदार्थेऽपि-प्रियास्तिस्रो यस्य पुंसः यस्यां बा कुलस्य वो । तदा स्त्रियां त्रिचतुरोर्वर्त मानत्वात् तिसृचतस्रो भवतः "ऋदुशनस् " ॥ १।४। ८४ प्रियातिसा । " ऋतो रः स्वरेऽनि ॥२ । १ । २॥ प्रियतिस्रौ प्रियतिस्रः । प्रियति-१८ स्रम् स्त्री स्रः । ना सृभ्याम् ३ सृभिः । स्ने सृभ्यः २। स्रः २ स्रोः२ पूर्ववत् सृणाम् । स्त्रि सृषु । आमं० " ह्रस्वस्य गुणः " ॥१॥४॥४१॥ प्रियति३सः स्रौ स्त्रः स्त्रियामप्येवम् । क्लीबे-"नामिनो लुग वा" ॥१।४।६१॥ इति स्यामोरेकत्र लुक । एकपक्षे लुप् । लुकि स्थानिवद्भावात् तिसृचतस्रादेशौ भवतः । लुपि तु न । प्रियतिस्, प्रियत्रि । 'अनि' ' इति प्रियतिसणी प्रियतिसृणि २ । टादी स्वरे " वाऽन्यतः ॥१।४। ६२॥ इति वा पुस्त्वम् प्रिय तिस्त्रा, प्रियतिसृणा । प्रियति २१ सृभ्याम्३ सृभिः ।