________________
स्यादिशब्दसमुच्चयः । [७५] ने, सृणे सृभ्यः २ । स्रः,२ सुण:२ स्रोः,२ सृणोः२ पक्ष द्वयेऽपि मृणाम्२ । स्त्रि, मृणी सृषु । आ० पूर्ववत् हे प्रियतिस, त्रि इत्यादि । यदा तु 'स्त्रियां' न वर्तते प्रियो. स्त्रयः पुरूषाः प्रियाणि त्रीणि कुलानि वा यस्य यस्याः कुलस्य वा इति विग्रहः तदा शुचिवत्। पुंसि प्रियत्रिः प्रियत्री प्रयत्रयः । इत्यादि अग्नवत् । आमि आमः संबधिविज्ञानात् त्रयादेशो न । प्रयत्रीणाम् ॥ स्त्रियाम् प्रियत्रिः प्रियत्री प्रियत्रयः। प्रियत्रिम् नियत्री प्रियत्रीः। प्रियच्या प्रियत्रिभ्याम् नियत्रिभिः । नायं शब्दः स्त्रीवृत्तिः तेन " स्त्रिया ङितां वा-' ॥१। ४ । २८ ॥ इति दै-आद्या न । प्रियत्रये इत्यादि पूर्ववत् । क्लीचे प्रियत्रि प्रयत्रिणी प्रियत्रीणि २ । टादौ स्वरे वा पुस्त्वम् । पक्षद्रयेऽपि प्रियत्रिणा प्रियत्रिभ्याम् ३ प्रियत्रिभिः। प्रियत्रिणे, प्रियत्रये । प्रियत्रिणः२, प्रियःः,२ प्रियत्रिणोः २ । प्रिययोः २ । पक्षद्वयेऽपि प्रियत्रीणाम् । प्रियत्रिणि, प्रिवत्रौ प्रियत्रिषु ॥
चतुर्-"वाः शेषे” ॥ १।४। ८२ ॥ चत्वारः । चतुरः। चतुभिः । चतुर्थ्यः २ । “सङ्ख्यानां वर्णाम्" ॥१४॥३३॥ चतुर्णाम् । चतर्षु ॥ स्त्रियाम् " त्रिचतुरः० " ॥२ । १ । १ ॥ चतसृभावः पूर्ववत् ङीन "ऋतो रः०" ॥ २ । १ । २॥ चतस्रः २ । चतसृभिः । चतसृभ्यः २ । पूर्ववतू चतसृणाम् । चतसृषु ॥ क्लीबे- " वाः शेषे " ॥ १ । ४ । ८२ ॥ चत्वारि २ । अन्यपदार्थे प्रियतिसृवत् । प्रियचतसा प्रियचतस्रौ प्रियचतस्रः इत्यादि । आ० है प्रियचतसः इत्यादि । स्त्रियाभेवम् । क्लीबे- "अनतो लुप ॥ १।४।५९॥ इति स्यामोलुपि चतस्रादेशो न प्रियचतुः । चतुशब्द स्यापि लुग्विकल्पमिच्छन्त्यन्ये । प्रियचतस्,