________________
[७६] स्यादिशब्दसमुच्चया । प्रियचतुः कुलम् प्रियचतसृणी प्रियचतसृणि २ । टादौ स्वरे घा पुंस्त्वं प्रियचतस्रा, प्रियचतसृणा इत्यादि । यदा चतुर स्त्रिायां न वर्तते । प्रियश्चत्वारः पुरुषः । प्रियाणि चत्वारि कुलानि यस्य यस्या वा कुलस्य वेति विग्रहस्तदा न चतसृ. भावः "वाः शेषे" ॥१४॥८२॥ प्रियचत्वाः प्रियचत्वारौ ५। प्रियचतुरः। प्रियचतुरा प्रियचतुाम् इत्यादि। तत्संबंधिविज्ञानाद् इह नाम् न । प्रियचतुराभ् । प्रियचतुर्षु । आ) ." उतोऽनडुच्चतुरौ वः” ॥ १।४। ८१ ॥ हे प्रिय चत्वः हे प्रियचत्वारों हे प्रियचत्वारः ॥ स्रियामेवम् ॥ क्लीवे प्रियचतुः प्रियचतुरी प्रियचत्वारि २ । शेष पुंवत् ॥
पच्चन्-"डतिष्णः सङ्ख्याया लुप” ॥१॥४॥५४॥ "नोम्ना नोऽनहनः" ॥१९१॥ पञ्च २ । पञ्चमिः। पञ्चम्यः २ । "सख्यानां गाम्" ॥१॥४॥३३॥ "दीधों नाम्य० ॥१४॥४७॥ पञ्चानाम् । पञ्चसु ॥ प्रियाः पञ्चाऽस्येति बहुव्रीहौ प्रियपश्चन् राजन्वत् । प्रिय पञ्चा प्रियपञ्चानौ प्रियपञ्चानः। तत्संबंधिविज्ञानादिह जसूशसे प् न स्यात् । प्रियपञ्चानम् प्रियपञ्चः। प्रियपश्चा इत्यादि । तत्संबंधिविज्ञानाद इह नाम न । प्रियः पश्चानाम् प्रियपञ्चनि, प्रियपश्चि ॥ स्त्रियाम् “अनो वा" ॥२।४।११॥ “ताम्यां वाऽऽप : डित्" ॥२॥४॥१६॥ सूत्रयोङीडाप्विकल्पाम्यां त्रैरूप्यं प्रियपञ्ची, प्रियपना, प्रियपश्चन् क्रमानदीद्धाराजन्वत् । स्त्रियामपि पुंवत् । वलीये दामनवत् ॥
षष् " डतिष्णः सख्याया लुप" ॥१।४।५४ ॥ "घुटस्तृतीयः ॥ २१७६ ॥ "विरामे वा" ॥ १।३।५१ ॥ पट, षड् २॥ षड्मिः । षड्म्यः २। "सङ्ख्यानां म्"