SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्थादिशब्दसमुच्चयः । [७७] ॥१४॥३३॥ घुटस्तृतीयः" ॥२॥१७६॥ ष् ड् 'तवर्गस्य श्च." ॥१३॥६०॥ "प्रत्यये च" ॥१॥३॥२॥ षण्णाम्। षट् सु, षठ्नु । अन्यपदार्थ प्रियाः षड् अस्येति बहुव्रीहौ " घुठस्तृतीयः" ॥२॥११७६।। प्रियपट , ड् । प्रियषषौ स्वरे सन्धिः । आमि तत्संबंधिविज्ञानात् नाम् न । प्रियषषाम् । स्त्रियामेवम् । क्लीबे-प्रियषट, ड् प्रियषषी प्रियषि २॥ सप्तन् पञ्चनवत् । अष्टन्-'वाऽष्टन आः स्यादौ" ॥१४॥५२॥ वा आत्वं कृतात्वस्य "अष्ट और्जसंशसोः ॥ १।४।५३ ॥ अष्टौ २। अटामिः । अष्टाभ्यः २। “सङ्ख्यानां म्" ॥१४॥३३॥ अत्र बहुवचनं व्यापर्थम् तेन भूतपूर्वनन्ताया अपि नाम् । अष्टानाम् । अष्टासु । आ०एवम् ॥ अनात्वपक्षे पश्चन्वत् अष्ट २॥ अष्टभिः। अष्टभ्यः २। अष्टानाम् । अष्टसु। आo " डतिष्णः०"॥१४॥५४॥ ततो "नाऽऽमन्ये" ॥२॥१९२॥ इति नलुग न हे अष्टन् । अन्यपदार्थ प्रिया अष्टौ यस्य ययाः येषां वा पुसि । पक्षे पूर्ववत् । आत्वे विसर्गः प्रियाष्टाः प्रियाष्टौ "अष्ट औजस् शसोः ॥ १।४।५३ ॥ अत्र तत्संधं धिविज्ञानादिह जस्शलोलुप न । प्रियाष्टाः । प्रियाष्टाम् प्रियाष्टौ “लुगातोऽनाप" ॥२।१ । १०७ ॥ प्रियाष्टः प्रियाष्टा प्रियाष्टाभ्याम् प्रियाष्टाभिः । प्रियाष्टे । प्रियाष्टः २ । प्रियाष्टोः २ । तत्संबंधिविज्ञानत् नाम् न । प्रियाष्टाम् प्रियाष्टि प्रियाष्टासु ॥ अनात्वपक्षे प्रियाष्टन् प्रियपञ्चनवत् । प्रियाष्टानौ प्रियाष्टानः ५ । प्रियाष्ट्र णः इत्यादि । आ० हे प्रियाष्टन् । स्त्रियां बहुराजन्बत् परं प्रियाष्टरूपे आत्वानात्वे द्विधाऽपि पुंवत् । कलीबे स्यमोलुप लुप्तवात् आत्वं न । प्रियाष्ट प्रियाष्टे "स्वराच्छौ ॥१॥४॥६५॥ प्रियाष्टानि २। आ० "क्लीवे वा” ॥२।११९३॥ हे प्रियाष्ट, हे प्रियष्टन् इत्यदि ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy