SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [४२] स्यादिशब्दसमुच्चयः । मृगाविध-मर्माविध्-विक्रुध्-प्रमुखा ज्ञानबुध् तथा । नन्ताः पुस्यात्मनो मुख्या राजन्-मुख्याश्च सान्तराः॥१२॥ मृगान् विध्यतीति क्विप् "ज्याव्यधः विङति"॥४।१।८१॥ वृत् "गतिकारकस्व नहिवृत्तिवृषिभ्यधिo" ॥३२॥८५॥ प्राग दीर्घा मृगाविध्-पुंसि स्त्रियां च मृगावित् इति समिध्वत् । क्लीबे-मृगावित् , द् मृगाविधी मृगाबिन्धि २। आ० एवम् ॥ एवं मर्याविध-विक्रध-सुसमिधु-मुख्याः ॥ ज्ञान बुध्यते ज्ञानबुध्-सिलोपे "गडदबादेः०” ॥२।१।७७॥ शानभुत्, द् । ज्ञानबुधौ एवं स्वरे सन्धिः । व्यञ्जन ज्ञानभुद्भ्याम् । ज्ञानभुत्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेशानभुत्, दज्ञानबुधी ज्ञानबुन्धि २। आ० एवम् ॥ सिलोपे "नि दीर्घः ॥१४।८५॥ शेषे घुटि 'नाम्नो नोऽनह्नः ॥२॥१॥९॥ आत्मा आत्मानौ ५। 'न वमन्तसंयोगात्" ॥२।१।१११॥ अलोपो न आत्मनः । आत्मना । स्यादिबिधावसत्त्वात् आत्मभ्याम् आत्मभिः आत्मसु इत्यादौ दीर्घवैरत्वैत्त्वान्यकारान्तत्वाभावाद् न भवन्ति । आत्मने । आत्मनः २ । आ० "नि दीर्घः" ॥१४॥८॥ इति न "नाऽऽमन्त्र्ये" ॥२१॥९२॥ नलोपाभावः हे आत्मन् हे आत्मनो हे आत्मनः ॥ एवम् अध्वन-यज्वन्-ब्रह्मन्-अश्मन्-मुख्या वमन्तसंयोगान्नान्ताः ॥ नि दीर्घः" ॥४/८५॥ "नाम्नो नोऽनह्नः" ॥२।१९१॥ राजा राजानौ ५ । अघुट्स्वरे "अनोऽस्य" ॥२।१।१०८॥ अलुक् “तवर्गस्य श्चवर्ग०” ॥१॥३॥६०॥ न > राज्ञः । राज्ञा राजभ्याम् राजभिः । राज्ञे । “ईङौ वा" ॥२।९।१०९॥ राशि, राजनि । आ० हे राजन् ॥ एवं मूर्धन्तक्षन्-मजन्-उक्षन्-मुख्या अवमन्तसंयोगान्नान्ताः ॥१२॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy