________________
स्यादिशब्दसमुच्चयः । [४३] भेदश्च श्व-युव-मघोनाभिन्-हन्-पूषार्यमार्वताम् । विशेष प्रतिदीनोऽपि स्त्रियां सीमन्-मुखाः समाः॥१३॥
श्वा श्वानौ ५ । अघुटस्वरे "श्चन्” ॥२॥१॥१०६॥ इति व उः शुनः । शुना श्वभ्याम् श्चभिः । शुने इत्यादि। श्वसु । आ० हे श्वन् ॥ युवा युवानौ ५ । "श्चन्युवन्" ॥२।१।१०६॥ इति उत्वे यूनः । यूना युवभ्याम् युवभिः । यूने । युवसु । आ० हे युवन् ॥ मघवा मघवानौ ५। "श्चन् युवन्-मघोनः०" ॥२।१।१०६॥ इति उत्वे मघोनः । मघोना मघबभ्याम् मघवभिः । मघोनः २ । मघवसु । आ० हे मघवन् ॥ स्त्रियाम् "श्वन्०" ॥२१॥१०६॥ इति वस्य उत्वे शुनी यूनी मघोनी नदीवत्। कातन्त्रे मघवन् शब्दस्य वा मघवत् आदेशः। व्याकरणे तु पृथक् उदित् मघवत्शब्दःसि "ऋदुदितः ॥१४७०॥ "अभ्वादेः' ॥१।४।९०॥ मघवान् मघवन्तौ ५ । मघवतः । मघवता मघवदभ्याम् मघवभिः । मघवते । मघवत्सु, मघवथ्सु । आ० हे मघवन् न्तौ न्तः। स्त्रियाम्-मघवती नदोवत्॥ इन्शशोऽस्यास्तीति इन् शशिन्"इन्हनपूषा० ॥१॥४८७॥"नाम्नो नः-" ॥२॥१९१॥ शशी। शिस्योरति नियमात् न "नि दीर्घः" ।।१४।८५॥ शशिनौ । शशिनः । स्वरे सन्धि । व्यञ्जने "नाम्नो नोऽनह्नः" ॥२१९६॥ शशिभ्याम् शशिभिः । शशिषु । आ० शेषसेरभावत् न दीर्घः "नाऽऽमन्त्र्ये'' ॥२॥१९२॥ हे शशिन् हे शशिनौ हे शशिनः ॥ एवं मन्त्रिन्- वाजिन्-कञ्चुकिन्दण्डिन्-मायाविन्-तेजस्विन्-तपस्विन्-महास्विन् तथा पर... मेष्ठिन् तथा तिष्ठतीत्येवंशाल; स्थायिन् इति तद्धितेनन्ताः उणादिकेनन्ताः कृदिनन्ताश्च ज्ञेयाः ॥