________________
[४४]
स्यादिशब्दसमुच्चयः । वृत्रं हतवान् किए वृत्रहन्-"इन्हन्पूषाo" ॥२४/८७॥ वृत्रहा। शिस्योरितिनियमात् न दीर्घः "रष०॥२॥३॥६३॥ वृत्र हणी ५। "अनोऽस्य" ॥२।१।१०८॥ हनो ह्रो घनः" ॥२१।११२॥ वृत्रघ्रः। वृत्रना "नाम्नो नोऽनह्नः" ॥२।१।९१॥ वृत्रहभ्याम् वृत्रहभिः। वृत्रध्ने । वृत्रघ्नः २ । “ईङौ वा" ॥२॥१॥१०९॥ वृत्रहणि, वृत्रनि । वृत्रहसु । आ० हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः॥ एवं ब्रह्महन्-भ्रूणहन्-गोत्रहन्-अहिहन्-मधुहन्मुख्या हन्नन्ताः ॥ "इन्हन्पूषा०” ॥१।४।८७॥ नियमात् पूषणौ ५। अनोऽस्य ॥२१॥१०८॥ "रषवर्णात्" ॥२॥३॥६३॥ पूष्णः । पूषभ्याम् पूषभिः । पूषणे । पूष्णः २ । पूषणि, पूष्णि पूषसु । आ० हे पूषन् ॥ एवमर्यमन् ॥ अर्वा अर्वाणौ अर्वाणः । आत्मन्वत् । स्त्रियाम् अर्वती नदीवत् । कातन्त्रे विशेषः"अवन्नर्वन्तिरसावनञ्" ॥२.३।२२॥ इति इर्वा अर्वन्तः ५ । अर्वतः । अर्वता अर्वद्भ्याम् इत्याद्यग्रे महत्वत् । स्त्रियाम् अर्वती । नभि तु अनर्वा अनर्वाणौ अनर्वाणः ५ । अनर्वणः आत्मन्वत् ॥ __ प्रतिदीव्यतीति प्रतिदिवन्-"नि दीर्घः ' ॥१।४।८५॥ प्रतिदिवानौ ५। "अनोऽस्य" ॥२।१।१०८॥ असद्धिौ स्वरादेशस्य लोपस्य स्थानिवद्भावप्रतिषेधात् "भ्वादेर्नामिनः०' ॥२१॥६३॥ प्रतिद उनः वस्य ऊटि तु स्थानित्वमस्य प्रतिदीना प्रतिदिवभ्याम् प्रतिदिवभिः प्रतिदीने । प्रतिदीनः २ । प्रतिदोन्नि प्रतिदिवनि प्रतिदिवसु । आ० हे प्रतिदिवन् प्रतिदिवानौ प्रतिदिवानः ॥ "मनः" ॥२।४।१४॥ इति ङीन सिलोपे “नि दीर्घः' ||१।४।८५॥ सीमा सीमोनौ ५। "अनोऽस्य" ॥२॥१॥१०८॥ सीम्नः । सीम्ना -सीमभ्याम् सीमभिः । सीम्ने सीम्नि, सीमनि सीमसु । आ०