________________
स्यादिशब्दसमुच्चयः । [४१] "विरामे वा" ॥१॥३॥५१॥ तक्रमत , द तक्रमथौ स्वरे सन्धिः । तक्रमद्भ्याम् । तक्रमथ्सु । आ० एवम्। स्त्रियामेवम् । क्लीबेतक्रमत्, द् तक्रमथी तक्रमन्थि २ ॥ एवमग्निम-समुद्रमथ्नीलीमथ-मुख्याः ॥क्रव्याद, त् क्रम्यादी इत्यादि । कव्यादभ्याम् । क्रयात्सु, क्रव्याप्तु ॥ एवं शास्त्रविदादयः ॥ दृपद्, त् दृषदौ स्वरे सन्धिः। दृषद्भ्याम् । दृषत्सुथ्सु। आ० एवम् ।। एवं विषद्-आपद्-परिषद्-संविद् प्रतिपद्-शरद-मुख्याः ॥१०॥ वाच्यलिङ्गास्तत्त्वविदाद्या व्याघ्रपाद्-मुम्बा अपि । धन्ताः स्त्रियां समिध-मुख्या वाच्यलिङ्गास्तु संमताः॥११॥
तत्त्ववित् , द् इत्यादि पुस्त्रियोः दृषद्वत् । क्लीबे-तत्त्व. बित् , द् तत्त्वविका तत्त्वविन्दि २ । एवं शास्त्रविद्-बहुसंपद-काष्ठभिदाद्याः॥ व्याघस्येव पादावस्य "पात् पादस्याहस्त्यादेः" ॥७।३।१४८॥ व्याघ्रपात्, द् व्याघ्रपादौ ५ । "यस्वरे पादः पदणिक्यघुटि" ॥२।१।१०२॥ व्याघ्रपाद्भ्याम् व्यघ्रपाभिः । व्याघ्रपदे । व्याघ्रपात्सु, थम् । आ० एवम् । स्त्रियाम्-वा ङयां "यस्वरे पादः०" ॥२॥१।१०२॥ व्याघ्रपदी नदीवत् । पक्षे व्याघ्रपाद् पूर्ववत् । क्लीबे-ब्याघ्रपाद, त् "यस्वरे-" ॥२१॥१२॥ व्याघ्रपदी व्याघ्रपान्दि २ । आo एवम् ॥ एवमुपमाने सिंह पाद-उष्ट्पाद् ॥ सङ्ख्यायामेकपाद् द्विपाद्-त्रिपाद् ॥ सुपूर्व सुपाद-मुख्याः ॥ "धुटस्तृतीय." ॥२।११७६॥ "विरामे वा” ॥१॥३॥५१॥ समित् , द् समिधौ इत्यादि स्वरे सन्धिः । “धुटस्तृतीयः" ॥ २।१। ७६ ॥ समिद्भ्याम् समिद्भिः । "अघोषे प्रथमोऽशिटः', ॥१॥३॥५०॥ समित्सु, समिथ्सु । आ० एवम् ॥ एवं क्षुध्-युध्-क्रुध्मुख्याः ॥११॥