SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ [२८] स्यादिखब्दसमुच्चयः। प्रत्यग्भ्याम् । प्रत्यक्षु, प्रत्यख्षु। पूजायां तु शसादौ प्रत्यञ्चः । प्रत्यञ्चा प्रत्यङ्भ्याम् । प्रत्यक्षु, प्रत्यक्षु । स्त्रियां प्रतीची, पूजायां प्रत्यञ्ची नदीवत् । क्लीबे-प्रत्यक, ग् प्रतीची प्रत्यश्चि २। एवं दध्यञ्-मध्वञ्च ॥ उदञ्चतीति उदञ्च्-"अञ्चोऽनर्चायाम्" ॥४॥२॥४६॥ न् लुक् “अच:' ११।१६९॥ “पदस्य" ॥२।१।८९॥ "युजञ्च-" ॥२॥१॥७९॥ उदङ् उदञ्चौ ५ । "उदच उदीच्” ॥२।१।१०३।। अणिक्यधुटि यस्वरादौ उदीचः। उदीचा उदग्भ्याम् । उदक्षु, उदख्षु । पूजायां शसादौ उदश्चः। उदचा उदङ्भ्याम् उदक्षु, उदषु । स्त्रियाम्-उदीची, पू० उदची नदीवत् । क्लोबे-उदक, ग उदीची उदञ्चि २ ॥ तिरोऽश्चति "तिरसस्तियति" ॥३।२।१२४॥ तिर्यञ्च० "अञ्चो. ऽनोंयाम्” ॥४।२।४६।। तिर्यक् तिर्यञ्चौ ५। “अच् च प्राग दीर्घश्च" ॥२।१।१०४॥ अच् छ् स्वराभावात् प्राग् न दीघः । अकाराभावात् तिरि आदेशो न । तिरश्चः। तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः । तिरश्चे। तिर्यक्षु, तिर्यख पु। पू० शसादौ तिर्यञ्चः । नियंञ्चा तिर्थभ्याम् तिर्यभिः। तिर्यक्षु, तिर्यक्षु । सहाञ्चति समञ्चति "सहसमः सध्रिसमि" ||३।२।१२३॥ इति सध्यच्च सम्यञ्च-सध्यङ् सध्रयञ्चौ ५ । "अच् च-” ॥२।१।१०४॥ सध्रीवः । सध्रीचा सध्यग्भ्याम् । सध्यक्षु. सध्यखूषु । पूजायां शसादौ सध्यञ्चः । सध्याभ्याम् । सध्यक्षु, सध्यषु । स्त्रियाम्-सध्रीची, पू० सध्यञ्ची नदीवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy