________________
स्यादिशब्दसमुच्यः
[२७] प्रकर्षेण अञ्चति गच्छति क्विप् “अञ्चोऽनर्चायाम्" ॥ ॥४।२।४६॥ नलुक् प्राप सि "अचः" ॥१॥४॥६९॥ धुटि नोन्तः सिलोपे “एदस्य" ॥२॥१४८९॥ च्लोपे “युजश्च०" ॥२॥१७॥ न् ङ् प्राङ् प्राञ्चौ प्राञ्चः । प्राश्चम् 'अच् च प्राग् दीर्घश्च" ॥२।१।१०४॥ अणिक्यधुटि यस्वरे अच् चपूर्वस्य दीर्घः प्राच: प्राचा "चजः कगम्" ॥२॥१॥८६॥ चंक "धुटस्तृतीयः" ॥२॥१७॥ क ग प्रागभ्याम् प्राग्भिः । प्राचे०। प्राचः २। 'चजः कगम्" ॥२॥१॥८६॥ "नाम्यन्तस्थाo" ॥२।३।१५।। सु षु प्रानु, शिटयाद्यस्य." ॥१।३।५९॥ प्राख । यदा तु प्राञ्चति प्रपूजयति प्राञ्च् तदा “अञ्चोऽनर्चायाम्" ॥४।२।४६॥ न नलुक ततः रूप ५ सदृशाणि। शसाधघुट्स्वरे "अच् च् प्राग०" ॥२।२।१०४।। इति न । प्राश्चः । प्राचा "पदस्य ॥२।१।८९॥ चलोपे "युजञ्छ०" ।।२।११७१॥ न प्राइभ्याम् प्राभिः । प्राञ्च। प्राञ्चः २प्राञ्चोः । “पदस्य ॥२।१८९॥ “युजम्-" ॥२॥९७१।। "णो: कटो०" ॥१॥३॥१७॥ प्राक्षु, प्रार्छ । एवमन्येऽपि अञ्चन्ताः । आ० हे प्राङ् हे प्राचौ हे प्राञ्चः । नियाम्-यां "अच् ब् प्राग०" ।।२।१।१०४।। प्राची. आर्चाया प्राञ्ची, नदीवत् । क्लीबे-प्राक्, प्राग् प्राची प्राश्चि २। प्राचा प्राग्भ्याम् इत्यादि । अर्चायां सिलोपे "पदस्य' २१॥८९॥ च्लोपे "युज ” ॥२।१।७१।। प्राङ् प्राची प्राश्चि २ । प्राश्चा। आo एवम् । एक्मपाञ्च-अवाञ्च-मुख्याः । प्रत्यञ्चतीति प्रत्या प्रत्यञ्चौ ५। "अच् ज् प्राग् दीर्घश्च" ॥२।१।१०४॥ प्रतीचाः