________________
[२६]
स्यादिशब्दसमुच्चयः ।
""
स्निग्धत्व, ग् स्निग्धत्वची स्निग्धत्वचि २ । एवं सत्यावाच्व्यक्तवाच् - मुखाः । मूलवश्च् " सस्य शषौं” |१| ३ | ६१॥ . सिलोपे "संयोगस्यादौ० " || २|१|८८ || श्लोपे "6 यजसृज० || २|१|८७ ॥ षत्वे "घुटस्तृतीयः " || २|१|७६ ॥ ङे "विरामे वा " ॥ १ । ३ । ५१॥ मूलवृट्, मूलवृड् । स्वरे सन्धिः मूलवृचौ । संयोगस्यादौ स्कोर्लुक्” ॥ २ । ११८८ ॥ शूलोपे “ यजसृज " ॥२१॥८७॥ षे, डे च मूलवृड्भ्याम् । “अघोषे०” || २|३|५०॥ टे मूलवृट्सु, “शिटयाद्यस्य " ||१| ३ | ५९ ॥ मूलत्रुट्सु अत्र " पदान्तात् टवर्गात् " || १ | ३ | ६३ || इति प्रतिषेधात् " सस्य शषौ” ||१|३|६१॥ न षत्वम् । स्त्रियामध्येवम् । क्लोबे मूलबुट्, मूल. वृड् मूलवृश्ची “घुटां प्राक् ॥ १|४|६६॥ घुट्जातिर्गृह्यते मूलवृश्वि २ । सुष्ठु कुवति इति सुकुञ्च-सिलोपे " पदस्य " ॥२|१|८९॥ इति च्लोपे “युजञ्चक्रुञ्चो नो ङः " ॥ २०१ । ७१ ।। पदान्ते न् ङ् सुकुङ् । स्वरे सन्धिः सुकुञ्चौ सुकुञ्चः । सुकुञ्चम् । सुकुञ्चा " पदस्य " || २|११८९ ॥ इति लोपे "युजञ्चक्रुञ्चो नो ङः" || २|१|७१ ॥ इति ङे सुक्रुङ्भ्याम् । " णोः कटावन्तौ शिटि नवा” || १ | ३|१७ | इति च क् अन्ते वा सुक्रुङ्क्षु, सुक्रुषु । स्त्रिामध्येवम् । क्लीबे सुकुड् सुकुञ्ची सुचि २ ॥२॥
""
प्राश्चप्राच - प्रमुखास्तुल्याः प्रत्यञ्च् - मध्वञ्च् - मुखाः समाः । उदव्च् भिन्नः पृथग् तिर्यञ्च सध्यञ्च सम्यञ्च समाविमौ ॥